SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir piyedhana Kendra सत्रक्र. ११ www.kobatirth.org Acharya Shri Kailashsagaray Gyanmandir यथा उरगः स्वां खचं अवश्यं परित्यागार्हलात् 'जहाति' परित्यजति, एवमसावपि साधुः रज इव रजः – अष्टप्रकारं कर्म तदकषायिखेन परित्यजतीति, एवं कषायाभावो हि कर्माभावस्य कारणमिति 'संख्याय' ज्ञाला 'मुनिः' कालत्रयवेदी 'न | माद्यति' मदं न याति मदकारणं दर्शयति- 'गोत्रेण' काश्यपादिना, अन्यतरग्रहणात् शेषाणि मदस्थानानि गृह्यन्त इति, 'माहण' ति साधुः, पाठान्तरं वा 'जे विउत्ति यो विद्वान - विवेकी स जातिकुललाभादिभिः न माद्यतीति, न केवलं स्वतो मदो न विधेयः, जुगुप्साऽप्यन्येषां न विधेयेति दर्शयति- 'अथ' अनन्तरं असौ 'अश्रेयस्करी' पापकारिणी 'इंखिणि 'त्ति निन्दा अन्येषामतो न कार्येति, 'मुणी न मजइ' इत्यादिकस्य सूत्रावयवस्य सूत्रस्पर्श गाथाद्वयेन निर्मुक्तिकृदाह तवसंजमणाणेसुचि जइ माणो वज्जिओ महेसीहिं । अत्तसमुक्करिसत्थं किं पुण हीला उ अन्नेसिं १ ॥ ४३ ॥ जइ ताव निज्जरमओ, पडिसिद्धो अट्टमाणमहणेहिं । अविसेसमयद्वाणा परिहरियव्वा पयन्तेणं ॥ ४४ ॥ 'वेलियस णित्ती सम्मत्ता' तपः संयमज्ञानेष्वपि आत्मसमुत्कर्षणार्थम् - उत्सेकार्थं यः प्रवृत्तो मानः यद्यसावपि तावद् 'वर्जितः' त्यक्तो 'महर्षिभिः' महामुनिभिः किंपुनर्निन्दाऽन्येषां न त्याज्येति । यदि तावन्निर्जरामदोऽपि मोक्षैकर्गमनहेतुः प्रतिषिद्धः 'अष्टमामथनैः' अर्हद्भिरवशेषाणि तु 'मदस्थानानि' जात्यादीनि 'प्रयत्नेन' सुतरां परिहर्त्तव्यानीति गाथाद्वयार्थः ॥ ४३-४४ ॥ १ ॥ साम्प्रतं परनिन्दादोषमधिकृत्याह - 'जो परिभवइ' इत्यादि यः कश्चिदविवेकी 'परिभवति 'अवज्ञयति, 'परं जनं' अन्यं लोकम् आत्मव्यतिरिक्तं स तत्कृतेन कर्मणा 'संसारे' चतुर्गतिलक्षणे भवोदधावरघट्टघटीन्यायेन 'परिवर्तते ' १ निर्जरा विशेषणम् । For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy