________________
Shri Mahava
yadhana Kendra
www.kcbatirth.org
Acharya Shri Kailashan
am
सूत्रकृताङ्गं शीलाङ्काचायीयवृत्तियुतं
मागतो भूत्वा तं तथाभूतं मनोवाकायसंवृतः पुनः 'त्यक्त्वा ' परित्यज्य 'वित्तं द्रव्यं तथा 'ज्ञातींश्च स्वजनांश्च तथा साव- २वैतालीद्यारम्भं च सुष्ठ संवृत इन्द्रियैः संयमानुष्ठानं चरेदिति ब्रवीमीति पूर्ववत् ॥ २२ ॥ इति वैतालीयद्वितीयाध्ययनस्य प्रथमोद्देशकः ISयाध्य० समाप्तः॥
उद्देश: २
॥६
॥
200982908820000
अथ द्वितीयाध्ययने द्वितीय उद्देशकः प्रारभ्यते ॥
- reco - प्रथमानन्तरं द्वितीयः समारभ्यते-अस्स चायमभिसंबन्धः, इहानन्तरोद्देशके भगवता स्वपुत्राणां धर्मदेशनाभिहिता, तदिहापि सैवाध्ययनार्थाधिकारत्वात् अभिधीयते, सूत्रस्य सूत्रेण सह संबन्धोऽयम्-अनन्तरोक्तसूत्रे बाह्यद्रव्यखजनारम्भपरित्यागोमि-18 हितः, तदिहाप्यान्तरमानपरित्याग उद्देशार्थाधिकारसूचितोऽभिधीयते, तदनेन संबन्धेनायातस्यास्योद्देशकस्यादिसूत्रंतयसं व जहाइ से रयं,इति संखाय मुणी ण मजई।गोयन्नतरेण माहणे, अहसेयकरी अनेसी इंखिणी १६|॥६॥ जो परिभवइ परं जणं,संसारे परिवत्तई मेहं । अदु इंखिणिया उ पाविया,इति संखाय मुणीण भजई ॥२॥
१ नेसि. २ चिरं पा०
saeo203008092e2eoraersease
For Private And Personal