________________
Shri Mahavir iwdhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
Gyanmandir
eeeeeeeeeeeeeeeeeeeel
कातराः कदाचिदेतत्कुर्युरित्याह-'अन्ने' इत्यादि, 'अन्ये केचनाल्पसत्त्वाः 'अन्यैः मातापित्रादामा 'मूञ्छिता' अध्युपपन्नाः सम्यग्दर्शनादिव्यतिरेकेण सकलमपि शरीरादिकमन्यदित्यन्यग्रहणं, ते एवम्भूताः असंवृता नराः 'मोहं यान्ति' सदनुष्ठाने मुद्य|न्ति, तथा संसारगमनैकहेतुभूतत्वात् 'विषमः' असंयमस्तं 'विषमैः' असंयतैरुन्मार्गप्रवृत्तखेनापायाभीरुभिः रागद्वेषैर्वा अनादिभवाभ्यस्ततया दुश्च्छेद्यतेन विषमैः ग्राहिता-असंयमं प्रति वर्तिताः, ते चैवम्भूताः 'पापैः कर्मभिः पुनरपि प्रवृत्ताः 'प्रगल्भि-10 ताः' धृष्टतां गताः पापकं कर्म कुर्वन्तोऽपि न लजन्त इति ॥ २० ॥ यत एवं ततः किं कर्तव्यमित्याहतम्हा दवि इक्ख पंडिए, पावाओ विरतेऽभिणिबुडे। पणए वीरं महाविहि, सिद्धिपहं णेआउयं धुवं ॥२१॥ वेयालियमग्गमागओ, मणवयसाकायेण संवुडो। चिच्चा वित्तं च णायओ, आरंभं च सुसंवुडे चरे॥२२॥
तिबेमि इति वैतालीयाध्ययनस्य प्रथमोद्देशकः (गाथाग्रम् १२०) । ___ यतो मातापित्रादिमूञ्छिताः पापेषु कर्मसु प्रगल्भा भवन्ति तस्माद् द्रव्यभूतो भव्यः-मुक्तिगमनयोग्यः रागद्वेषरहितो वा सन् 'ईक्षख' तद्विपाकं पर्यालोचय 'पण्डित:' सद्विवेकयुक्तः 'पापात्' कर्मणोऽसदनुष्ठानरूपात् 'विरतः' निवृत्तः क्रोधादिपरित्यागाच्छान्तीभूत इत्यर्थः तथा 'प्रणताः' प्रहीभूताः 'वीरा' कर्मविदारणसमर्थाः 'महावीथिं' महामार्ग, तमेव विशिनष्टि--1 'सिद्धिपर्थ ज्ञानादिमोक्षमार्ग तथा मोक्षं प्रति 'नेतारं' प्रापकं 'ध्रुवम्' अव्यभिचारिणमित्येतदवगम्य स एव मार्गोऽनुष्ठेयः, नासदनुष्ठानप्रगल्भभाव्यमिति ॥ २१ ॥ पुनरप्युपदेशदानपूर्वकमुपसंहरबाह-'वेयालियमग्ग' इत्यादि, कर्मणां विदारणमार्ग
Seeeeeeeeeeeeeeeeeeeeee
For Private And Personal