________________
Shri Mahavien radhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa
Gyanmandir
२वैतालीयाध्य० उद्देशः १
सूत्रकृताङ्गं
निजास्तं साधु संयमोत्थानेनोत्थितं 'कामैः' इच्छामदनरूपैः 'लावयन्ति' उपनिमत्रयेयुरुपलोभयेयुरित्यर्थः, अनेनानुकूलोपस- शीलाङ्का
गग्रहणं, तथा यदि नयेयुर्वध्ध्वा गृहं, णमिति वाक्यालङ्कारे । एवमनुकूलप्रतिकूलोपसगैरभिद्रुतोऽपि साधु:-'यदि जीवितं । चार्यायवृत्तियुतं
लनाभिकाङ्केत्' यदि जीविताभिलाषी न भवेत् असंयमजीवितं वा नाभिनन्देत् ततस्ते निजास्तं साधु 'णो लन्भंति'त्ति न
भन्ते-न प्राप्नुवन्ति आत्मसात्कर्तुं 'ण संठवित्तए'त्ति नापि गृहस्थभावेन संस्थापयितुमलमिति ॥ १८ ॥ किश्च॥५९॥
सेहंति यणं ममाइणो,मायपिया य सुया य भारियापोसाहिण पासओ तुम,लोग परंपि जहासि पोसणो| अन्ने अन्नेहिं मुच्छिया,मोहं जंतिणराअसंवुडा।विसमं विसमेहिं गाहिया, ते पावेहिं पुणो पगब्भिया २०
ते कदाचिन्मातापित्रादयस्तमभिनवप्रवजितं 'सेहंति'त्ति शिक्षयन्ति 'णम्' इति वाक्यालङ्कारे-'ममाइणोति ममायमि|| त्येवं स्नेहालवः, कथं शिक्षयन्तीत्यत आह-पश्य 'न!' असानत्यन्तदुःखितांस्वदर्थं पोषकाभावावा, खं च यथावस्थितार्थपश्यकः--
सूक्ष्मदर्शी, सश्रुतिक इत्यर्थः, अतः 'न: असान् 'पोषय प्रतिजागरणं कुरु अन्यथा प्रवज्याऽभ्युपगमेनेहलोकस्त्यक्तो भवता असत्प्रतिपालनपरित्यागेन च परलोकमपि सं त्यजसि इति दुःखितनिजप्रतिपालनेन च पुण्यावाप्तिरेवेति, तथाहि-'या गतिः क्लेशदग्धानां, गृहेषु गृहमेधिनाम् । बिभ्रतां पुत्रदारांस्तु, तां गतिं व्रज पुत्रक! ॥१॥" ॥ १९ ॥ एवं तैरुपसर्गिताः केचन
१ लाविया उवनिमंतणा चू०
For Private And Personal