SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir My Apdhana Kendra www.kobatirth.org Acharya Shri Kailashsageixi Gyanmandir तृमातुलादयः उन्निष्कामयितुं 'प्रार्थयेयुः' याचेरन् , त एवमूचुः-भवता वयं प्रतिपाल्या न खामन्तरेणासाकं कश्चिदस्ति वं वाऽसाकम् एक एव प्रतिपाल्यः, (इति) भणन्तस्ते जना अपि 'शुष्येयुः' श्रमं गच्छेयुः, न च तं साधुं विदितपरमार्थ 'लभेरन् नैवाऽऽत्मसात्कुर्युः-नैवाऽऽत्मवशगं विदध्युरिति । १६ । किञ्चजइ कालुणियाणि कासिया,जइ रोयंति य पुत्तकारणा।दवियं भिक्खू समुट्टियं,णो लभंति ण संठवित्तए | जइविय कामेहि लाविया,जइ णेजाहिण बंधिउं घराजइ जीविय नावकंखए,णो लब्भंतिण संठवित्तए१८ । __यद्यपि ते मातापितृपुत्रकलत्रादयस्तदन्तिके समेत्य करुणाप्रधानानि-विलापप्रायाणि वांस्यनुष्ठानानि वा कुर्युः, तथाहि2 "णाहपियकंतसामिय अइवल्लह दुल्लहोसि भुवर्णमि । तुह विरहम्मि य निकिव ! सुण्णं सर्वपि पडिहाइ ॥१॥ सेणी गामो गोही | गणो व तं जत्थ होसि संणिहितो । दिप्पइ सिरिए सुपुरिस! किं पुण निययं घरदारं? ॥२॥" तथा यदि 'रोयंति य' चि रुदन्ति 'पुत्रकारणं' सुतनिमित्त, कुलवर्धनमेकं सुतमुत्पाद्य पुनरेवं कर्तुमर्हसीति । एवं रुदन्तो यदि भणन्ति तं भिक्षु रागद्वेषरहितत्वान्मुक्तियोग्यत्वाद्वा द्रव्यभूतं सम्यकसंयमोत्थानेनोत्थितं तथापि साधु 'न लप्स्यन्ते' न शक्नुवन्ति प्रव्रज्यातो भ्रंशयितुं 18 भावाच्यावयितुं नापि संस्थापयितुं-गृहस्थभावेन द्रव्यलिङ्गाच्यावयितुमिति ॥ १७ ॥ अपिच–'जइवि' इत्यादि, यद्यपि ते १नाथ कान्त प्रिय खामिन् अतिवालभ दुर्लभोऽसि भवने । तब विरहे च निष्कृप , शून्यं सर्वमपि प्रतिभाति ॥ १॥ श्रेणियामो गोष्टी गणो वा त्वं यत्र भवसि |२|| सन्निहितः । दीप्यते श्रिया सुपुरुष ! किं पुनर्नि गृहद्वारम् ? ॥ २ ॥ eeeeeeeeeeeeeeeee Pasaa90999990009ORE For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy