________________
Shri Mahavir
hana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarri fynmandir
यद्यपि तीर्थिकः कश्चित्तापसादिस्त्यक्तबाह्यगृहवासादिपरिग्रहत्वात् निष्किञ्चनतया नग्नः खत्राणाभावाच कृशः 'चरेत् खकीयप्रव्रज्यानुष्ठानं कुर्यात्, यद्यपि च षष्ठाष्टमदशमद्वादशादितपो विशेषं विधत्ते यावद् अन्तशो मासं स्थिता
विद् अन्तशा मास खिला 'भुड़े तथापि आन्तरकषायापरित्यागान मुच्यते इति दर्शयति-'या' तीर्थिक इह मायादिना मीयते, उपलक्षणार्थवाद कषायैर्युक्त इत्येवं परिच्छिद्यते, असौ 'गर्भाय गर्भार्थमा समन्तात् 'गन्ता' यास्यति 'अनन्तशो'निरवधिकं कालमिति, एतदुक्तं भवति–अकिञ्चनोऽपि तपोनिष्टप्तदेहोऽपि कषायापरित्यागानरकादिस्थानात् तिर्यगादिस्थानं गर्भाद्गर्भमनन्तमपि कालमग्निशर्मवत् संसारे पर्यटतीति ॥ ९॥ यतो मिथ्यादृष्ट्युपदिष्टतपसाऽपि न दुर्गतिमार्गनिरोधो अतो मदुक्त एव मार्गे स्थेयमेतद्गर्भमुपदेशं दातुमाह'पुरिसो' इत्यादि, हे पुरुष ! येन 'पापेन कर्मणा' असदनुष्ठानरूपेण समुपलक्षितस्तत्रासकृत् प्रवृत्तवात् तसात् 'उपरम' नि| वर्तख, यतः पुरुषाणां जीवितं सुबहपि त्रिपल्योपमान्तं संयमजीवितं वा पल्योपमस्थान्त:-मध्ये वर्तते तदप्यूनां पूर्वकोटिमितियावत् , अथवा परि-समन्तात् अन्तोऽयेति पर्यन्तं-सान्तमित्यर्थः, यच्चैवं तद्गतमेवावयन्तव्यं, तदेवं मनुष्याणां स्तोकं जीवि| तमवगम्य यावत्तन्न पर्येति तावद्धर्मानुष्ठानेन सफलं कर्त्तव्यं, ये पुनर्भोगस्नेहपके अवसन्ना-मना 'इह' मनुष्यभवे संसारे वा ] कामेषु इच्छामदनरूपेषु 'मूञ्छिता' अध्युपपन्नाः ते नरा मोहं यान्ति-हिताहितप्राप्तिपरिहारे मुह्यन्ति, मोहनीयं वा कर्म | चिन्वन्तीति संभाव्यते, एतदसंवृतानां-हिंसादिस्थानेभ्योऽनिवृत्तानामसंयतेन्द्रियाणां चेति ॥१०॥ एवं च स्थिते यद्विधेयं तदर्शयितुमाह
seeosec00899000
For Private And Personal