________________
Shri Mahavis
Apdhana Kendra
www.kcbatirth.org
Acharya Shri Kailassag
y anmar
त्तियुत
सूत्रकृताङ्गं | जययं विहराहि जोगवं, अणुपाणा पंथा दुरुत्तरा। अणुसासणमेव पक्कमे, वीरोहिं संमं पवेइयं ॥ ११॥ 8२ वैतालीशीलाका-विरया वीरा समुट्ठिया, कोहकायरियाइपीसणा।पाणे ण हणंति सवसो, पावाओ विरयाऽभिनिव्वुडा १२|६ याय,
उद्देशः १ | स्वल्पं जीवितमवगम्य विषयांश्च क्लेशपायानवबुद्ध्य छित्त्वा गृहपाशबन्धनं 'यतमान:' यत्नं कुर्वन् प्राणिनामनुपरोधेन 'विहर' ॥ ५७॥
उद्युक्तविहारी भव, एतदेव दर्शयति–'योगवानिति संयमयोगवान् गुप्तिसमितिगुप्त इत्यर्थः, किमित्येवं ?, यतः 'अणव:सूक्ष्माः प्राणाः-प्राणिनो येषु पथिषु ते तथा ते चैवम्भूताः पन्थानोऽनुपयुक्तैर्जीवानुपमर्देन 'दुस्तरा' दुर्गमा इति, अनेन , ईर्यासमितिरुपक्षिप्ता, अस्याश्चोपलक्षणार्थखात अन्यावपि समितिषु सततोपयुक्तेन भवितव्यम् , अपिच 'अनुशासनमेव' यथा-1 गममेव मूत्रानुसारेण संयमं प्रति कामेत् , एतच्च सर्वैरेव 'वीरैः' अर्हद्भिः सम्यक् 'प्रवेदितं' प्रकर्षणाख्यातमिति ॥ ११॥ अथ क एते वीरा इत्याह-विरया' इत्यादि, हिंसाऽनृतादिपापेभ्यो ये विरताः, विशेषेण कर्म प्रेरयन्तीति वीराः, सम्यगारम्भपरि-18 त्यागेनोत्थिताः समुत्थिताः, ते एवम्भूताश्च 'क्रोधकातरिकादिपीषणा' तत्र क्रोधग्रहणान्मानो गृहीतः, कातरिका-माया तद्ग्रहणाल्लोभो गृहीतः, आदिग्रहणात शेषमोहनीयपरिग्रहः, तत्पीपणा:-तदपनेतारः, तथा 'प्राणिनों' जीवान् सूक्ष्मेतरभेदभि-10 बान् 'सर्वशो' मनोवाकायकर्मभिः 'न नन्ति' न व्यापादयन्ति, 'पापाच' सर्वतः सावद्यानुष्ठानरूपाद्विरताः-निवृत्तास्ततश्च । 'अभिनिवृत्ताः' क्रोधाद्युपशमेन शान्तीभूताः, यदिवाभिनिवृत्ता इव अभिनिवृत्ताः-मुक्ता इव द्रष्टव्या इति ॥ १२॥ पुनरप्युपदेशान्तरमाह
॥५७॥
For Private And Personal