SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsa Gyanmandir सूत्रकृताङ्गं 18| ये चापि 'बहुश्रुता शास्त्रार्थपारगाः तथा 'धार्मिका धर्माचरणशीलाः, तथा ब्राह्मणाः तथा 'भिक्षुका'भिक्षाटनशीलाः18 २ वैतालीशीलाङ्का- 'स्युः भवेयुः, तेऽप्याभिमुख्येन 'णूम'न्ति कर्म माया वा तत्कृतैः असदनुष्ठानैः 'मूछिता' गृद्धाः 'तीव्रम् अत्यर्थ, अत्र याध्य० चाीयवृ- च छान्दसखावहुवचनं द्रष्टव्यं, 'ते' एवंभूताः 'कर्मभिः सवेद्यादिभिः 'कृत्यन्ते' छिद्यन्ते पीड्यन्त इतियावत ॥ ७॥ साम्प्रतं उद्देशः १ ज्ञानदर्शनचारित्रमन्तरेण नापरो मोक्षमार्गोऽस्तीतित्रिकालविषयखात सूत्रस्याऽऽगामितीर्थिकधर्मप्रतिषेधार्थमाह-'अथे' त्यधिकारा॥५६॥ न्तरे बहादेशे एकादेश इति, 'अथे'त्यनन्तरं एतच्च 'पश्य' कश्चित्तीथिको 'विवेक' परित्यागं परिग्रहस्य परिज्ञानं वा संसारसाऽऽश्रित्य उत्थितः प्रव्रज्योत्थानेन, स च सम्यक्परिज्ञानाभावादवितीर्णः संसारसमुद्रं तितीर्घः, केवलम् 'इह' संसारे प्रस्तावे वा शाश्वतखात् 'ध्रुवो' मोक्षस्तं तदुपायं वा संयम भाषत एव न पुनर्विधत्ते तत्परिज्ञानाभावादिति भावः, तन्मार्गे | प्रपन्नस्वमपि कथं ज्ञास्यसि 'आरम्' इहभवं कुतो वा 'परं' परलोकं यदिवा-आरमिति गृहस्थलं, परमिति प्रव्रज्यापर्याय, अथवा-आरमिति संसारं परमिति मोक्षं, एवम्भूतश्चान्योऽप्युभयभ्रष्टः, 'वेहासित्ति अन्तराले उभयाभावतः खकृतैः कर्मभिः 'कृत्यते' पीड्यत इति ॥८॥ ननु च तीथिका अपि केचन निष्परिग्रहास्तथा तपसा निष्टप्तदेहाश्च, तत्कथं तेषां नो मोक्षावाप्तिरित्येतदाशुङ्याहजइ विय णिगणे किसे चरे,जइविय भुंजिय मासमंतसो। जे इह मायाइ मिजई,आगंता गब्भाय णंतसो ||| पुरिसोरम पावकम्मुणा,पलियंत मणुयाण जीवियं । सन्ना इह काममुच्छिया,मोहंजंति नरा असंवुडा १०३ ॥५६ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy