SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Adana Kendra www.kobatirth.org Acharya Shri Kailashsagarrifyinmandir दव्वं निद्दावेओ देसणनाणतवसंजमा भावे । अहिगारो पुण भणिओ नाणे तवदंसणचरित्ते॥४२॥ श इह च गाथायां द्रव्यनिद्राभावसंबोधश्च दर्शितः, तत्राद्यन्तग्रहणेन भावनिद्राद्रव्यबोधयोस्तदन्तर्वर्तिनोग्रहणं द्रष्टव्यं, तत्र द्रव्यनिद्रा निद्रावेदो, वेदनमनुभवः दर्शनावरणीयविशेषोदय इतियावत् , भावनिद्रा तु ज्ञानदर्शनचारित्रशून्यता । तत्र द्रव्यबोधो द्रव्यनिद्रया सुप्तस्य बोधनं, भावे-भावविषये पुनर्बोधो दर्शनज्ञानचारित्रतपःसंयमा द्रष्टव्याः । इह च भावप्रबोधेनाधिकारः, | स च गाथापश्चार्द्धन सुगमेन प्रदर्शित इति । अत्र च निद्राबोधयोर्द्रव्यभावभेदाच्चत्वारो भङ्गा योजनीया इति ॥ ४२ ॥ १॥ भगवानेव सर्वसंसारिणां सोपक्रमखादनियतमायुरुपदर्शयन्नाह-'डहरा' बाला एव केचन जीवितं त्यजन्ति, तथा वृद्धाश्च गर्भस्था अपि, एतत्पश्यत यूयं, के ते?-'मानवा' मनुष्याः, तेषामेवोपदेशदानार्हत्वात् मानवग्रहणं, बहपायत्वादायुषः सर्वोस्वप्यवस्थासु प्राणी प्राणांस्त्यजतीत्युक्तं भवति, तथाहि-त्रिपल्योपमायुष्कस्यापि पर्याप्यनन्तरमन्तर्मुहूर्तेनैव कस्यचिन्मृत्युरुपतिष्ठतीति, अपि च-"गर्भस्थं जायमान" मित्यादि । अत्रैव दृष्टान्तमाह-यथा 'श्येन: पक्षिविशेषो 'वर्तकं तित्तिरजातीयं 'हरेत्' व्यापादयेद्, एवं प्राणिनः प्राणान् मृत्युरपहरेत् , उपक्रमकारणमायुष्कमुपकामेत् , तदभावे वा आयुष्यक्षये 'त्रुव्यति' व्यव-12 |च्छिद्यते जीवानां जीवितमिति शेषः ॥२॥ तथामायाहिं पियाहिं लुप्पइ, नो सुलहा सुगई य पेञ्चओ।एयाई भयाइं पहिया, आरम्भा विरमेज सुबए ॥३॥ जमिणं जगती पुढो जगा,कम्मेहि लुप्पंति पाणिणो।सयमेव कडेहिं गाहइ, णो तस्स मुच्चेजऽपुट्टयं ॥४॥ &seeeeeeeeeeeeeeeeee सूत्र. १०. For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy