________________
Shri Mahavir
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa
Gyanmandir
चियुतं
सूत्रकृताङ्गं ॥५॥ चिन्मातापितभ्यां मोहेन खजनस्लेहेन च न धर्म प्रत्युद्यमं विधत्ते स च तैरेव मातापित्रादिभिः 'लुप्यते' संसारे भ्राम्यते.
२ वैतालीशीलाङ्का-|| तथाहि-"विहितमलोहमहो महन्मातापितृपुत्रदारबन्धुसंज्ञम् । स्नेहमयमसुमतामदः किं वन्धनं शृङ्खलं खलेन धात्रा ॥१॥"%
याध्य चायीयवृ-1 तस्य च स्नेहाकुलितमानसस्य सदसद्विवेकविकलस्य खजनपोषणार्थ यत्किश्चनकारिण इहैव सद्भिनिन्दितस्य सुगतिरपि 'प्रेत्य'
उद्देशः१ जन्मान्तरे नो सुलभा, अपि तु मातापितृव्यामोहितमनसस्तदर्थ क्लिश्यतो विषयसुखेप्सोश्च दुर्गतिरेव भवतीत्युक्तं भवति, तदेवमे
तानि 'भयानि' भयकारणानि दुर्गतिगमनादीनि 'पहिय'त्ति प्रेक्ष्य 'आरम्भात् सावद्यानुष्ठानरूपाद्विरमेत् 'सुव्रतः शोभन॥५५॥
व्रतः सन् , सुस्थितो वेति पाठान्तरम् ॥३॥ अनिवृत्तस्य दोषमाह-'यद्', यमादनिवृत्तानामिदं भवति, किं तत् ?–'जगति'
पथिव्यां पढोत्ति पृथग्रभूता-व्यवस्थिताः सावद्यानुष्ठानोपचितैः 'कर्मभिः' 'विलुप्यन्ते' नरकादिषु यातनास्थानेषु भ्रा-18 S| म्यन्ते, स्वयमेव च कृतैः कर्मभिः, न ईश्वरायापादितैः, गाहते नरकादिस्थानानि यानि तानि वा कर्माणि दुःखहेतूनि गाह
|ते-उपचिनोति, अनेन च हेतुहेतुमद्भावः कर्मणामुपदर्शितो भवति, न च 'तस्य' अशुभाचरितस्य कर्मणो विपाकेन 'अस्पृष्टः ४ अच्छुप्तो 'मुच्यते' जन्तुः, कर्मणामुदयमननुभूय तपोविशेषमन्तरेण दीक्षाप्रवेशादिना न तदपगमं विधत्त इति भावः ॥४॥
अधुना सर्वस्थानानित्यतां दर्शयितुमाह
देवा गंधवरक्खसा, असुरा भूमिचरा सरिसिवा। राया नरसेठिमाहणा, ठाणा तेऽवि चयंति दुक्खिया ॥५॥ | कामेहि ण संथवेहि गिद्धा, कम्मसहा कालेण जंतवो। ताले जह बंधणचुए, एवं आउखयंमि तुट्टती ॥६॥
१ कामे हि य संथवे हि य इति पु०, छन्दोऽनुलोमता चात्र, नवरं टीकाकृद्भिः गृद्धा इत्येतद् व्याख्यातं, परं 'यन्तिा औपच्छन्दसकम्' इति लक्षणं संगच्छते इति
For Private And Personal