________________
Acharya Shri Kalahari
Shri Mahar
www.kabaarth.org
yanmandi
a dhana Kendra
सूत्रकृताङ्गं ||डहरा बुहा य पासह गब्भत्था वि चयंति माणवा । सेणे जह वयं हरे एवं आउखयंमि तुद्दई ॥२॥||२वैतालीशीलाङ्का
या उद्देशः चाय-181 तत्र भगवानादितीर्थकरो भरततिरस्कारागतसंवेगान् स्वपुत्रानुद्दिश्येदमाह, यदिवा-सुरासुरनरोरगतिरश्चः समुद्दिश्य प्रोवाच आयुषो तयत यथा-'संबुध्यत्वं' यूयं ज्ञानदर्शनचारित्रलक्षणे धर्मे बोधं कुरुत, यतः पुनरेवंभूतोऽवसरो दुरापः, तथाहि-मानुषं जन्म || नित्यता
तत्रापि. कर्मभूमिः पुनरार्यदेशः सुकुलोत्पत्तिः सर्वेन्द्रियपाटवं श्रवणश्रद्धादिप्राप्तौ .सत्यां खसंविच्यवष्टम्भेनाह-'किं न बुध्यध्व'18 ॥५४॥
मिति, अवश्यमेवंविधसामग्र्यवाप्तौ सत्यां सकर्णेन तुच्छान् भोगान् परित्यज्य सद्धमें बोधो विधेय इति भावः, तथाहि-"नि-18 र्वाणादिसुखप्रदे नरभवे जैनेन्द्रधर्मान्विते, लब्धे स्वल्पमचारु कामजसुखं नो सेवितुं युज्यते । वैडूर्यादिमहोपलौघनिचिते प्राप्तेऽपि रत्नाकरे, लातुं स्वल्पमदीप्तिकाचशकलं किं साम्प्रतं साम्प्रतम् ॥१॥" अकृतधर्मचरणानां तु प्राणिनां 'संबोधिः सम्यग्दर्शनज्ञानचारित्रावाप्तिलक्षणा 'प्रेत्य' परलोकगतानां खलुशब्दसावधारणार्थत्वात् सुदुर्लभैव, तथाहि-विषयप्रमादवशात् सकृत् धर्माचरणाद् भ्रष्टस्यानन्तमपि कालं संसारे पर्यटनमभिहितमिति । किंच-हुरित्यवधारणे, नैवातिक्रान्ता रात्रयः 'उपनमन्ति' पुनढौंकन्ते, न ह्यतिक्रान्तो यौवनादिकालः पुनरावर्तत इतिभावः, तथाहि-"भवकोटीभिरसुलभं मानुष्यं प्राप्य कः प्रमादो मे ।।
॥५४॥ न च गतमायुर्भूयः प्रत्येत्यपि देवराजस्य ॥१॥" 'नो' नैव संसारे 'सुलभ' सुप्रापं संयमप्रधानं जीवितं, यदिवा-जीवितम् - || आयुसुटितं सत् तदेव संधातुं न शक्यत इति वृत्तार्थः। संबोधश्च प्रसुप्तस्य सतो भवति, स्वापश्च निद्रोदये, निद्रासंबोधयोश्च नामादिश्चतुर्दा निक्षेपः, तत्र नामस्थापने अनाहत्य द्रव्यभावनिक्षेपं प्रतिपादयितुं नियुक्तिकृदाह
seeeeeeeeee
For Private And Personal