SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kalahari Shri Mahar www.kabaarth.org yanmandi a dhana Kendra सूत्रकृताङ्गं ||डहरा बुहा य पासह गब्भत्था वि चयंति माणवा । सेणे जह वयं हरे एवं आउखयंमि तुद्दई ॥२॥||२वैतालीशीलाङ्का या उद्देशः चाय-181 तत्र भगवानादितीर्थकरो भरततिरस्कारागतसंवेगान् स्वपुत्रानुद्दिश्येदमाह, यदिवा-सुरासुरनरोरगतिरश्चः समुद्दिश्य प्रोवाच आयुषो तयत यथा-'संबुध्यत्वं' यूयं ज्ञानदर्शनचारित्रलक्षणे धर्मे बोधं कुरुत, यतः पुनरेवंभूतोऽवसरो दुरापः, तथाहि-मानुषं जन्म || नित्यता तत्रापि. कर्मभूमिः पुनरार्यदेशः सुकुलोत्पत्तिः सर्वेन्द्रियपाटवं श्रवणश्रद्धादिप्राप्तौ .सत्यां खसंविच्यवष्टम्भेनाह-'किं न बुध्यध्व'18 ॥५४॥ मिति, अवश्यमेवंविधसामग्र्यवाप्तौ सत्यां सकर्णेन तुच्छान् भोगान् परित्यज्य सद्धमें बोधो विधेय इति भावः, तथाहि-"नि-18 र्वाणादिसुखप्रदे नरभवे जैनेन्द्रधर्मान्विते, लब्धे स्वल्पमचारु कामजसुखं नो सेवितुं युज्यते । वैडूर्यादिमहोपलौघनिचिते प्राप्तेऽपि रत्नाकरे, लातुं स्वल्पमदीप्तिकाचशकलं किं साम्प्रतं साम्प्रतम् ॥१॥" अकृतधर्मचरणानां तु प्राणिनां 'संबोधिः सम्यग्दर्शनज्ञानचारित्रावाप्तिलक्षणा 'प्रेत्य' परलोकगतानां खलुशब्दसावधारणार्थत्वात् सुदुर्लभैव, तथाहि-विषयप्रमादवशात् सकृत् धर्माचरणाद् भ्रष्टस्यानन्तमपि कालं संसारे पर्यटनमभिहितमिति । किंच-हुरित्यवधारणे, नैवातिक्रान्ता रात्रयः 'उपनमन्ति' पुनढौंकन्ते, न ह्यतिक्रान्तो यौवनादिकालः पुनरावर्तत इतिभावः, तथाहि-"भवकोटीभिरसुलभं मानुष्यं प्राप्य कः प्रमादो मे ।। ॥५४॥ न च गतमायुर्भूयः प्रत्येत्यपि देवराजस्य ॥१॥" 'नो' नैव संसारे 'सुलभ' सुप्रापं संयमप्रधानं जीवितं, यदिवा-जीवितम् - || आयुसुटितं सत् तदेव संधातुं न शक्यत इति वृत्तार्थः। संबोधश्च प्रसुप्तस्य सतो भवति, स्वापश्च निद्रोदये, निद्रासंबोधयोश्च नामादिश्चतुर्दा निक्षेपः, तत्र नामस्थापने अनाहत्य द्रव्यभावनिक्षेपं प्रतिपादयितुं नियुक्तिकृदाह seeeeeeeeee For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy