SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahav a dhana Kendra www.kcbatrth.org Acharya Shri Kailash सूत्रकृताङ्गं 8 व्वं च परसुमादी दंसणणाणतवसंजमा भावे । दव्वं च दारुगादी भावे कम्मं वियालणियं ॥ ३७॥ २वैतालीशीलाङ्का- 2 नामस्थापने क्षुण्णे द्रव्यविदारणं परश्वादि, भावविदारणं तु दर्शनज्ञानतपःसंयमाः, तेषामेव कर्मविदारणे सामर्थ्यमित्युक्तं 18 या उद्देशः चार्यांयवृ भवति, विदारणीयं तु नामस्थापने अनादृत्य द्रव्यं दादि, भावे पुनरष्टप्रकारं कर्मेति ॥ ३७॥ साम्प्रतं 'वेतालिय'मित्येतस्य | १ वैता. त्तियुतं । निरुक्तं दर्शयितुमाह निक्षपः वेयालियं इह देसियंति वेयालियं तओ होइ । वेयालियं तहा वित्तमत्थि तेणेव य णिबद्धं ॥ ३८॥ | इहाध्ययनेऽनेकपा कर्मणां विदारणमभिहितमितिकृबैतदध्ययनं निरुक्तिवशाद्विदारकं ततो भवति, यदिवा-वैतालीयमित्यध्ययननाम, अत्रापि प्रवृत्ती निमित्तं-वैतालीयं छन्दोविशेषरूपं वृत्तमस्ति, तेनैव च वृत्तेन निबद्धमित्यध्ययनमपि वैतालीयं, तस्स चेदं लक्षणम् -वैतालीयं लंगनैधनाः षडयुक्पादेऽष्टौ समे च लः । न समोऽत्र परेण युज्यते नेतः षट् च निरन्तरा युजोः | S|॥१॥"॥३८ ।। साम्प्रतमध्ययनस्योपोद्घातं दर्शयितुमाह कामं तु सासयमिणं कहियं अट्ठावयंमि उसभेणं । अट्ठाणउतिसुयाणं सोऊणं तेवि पव्वइया ॥ ३९॥ श कामशब्दोऽयमभ्युपगमे, तत्र यद्यपि सर्वोऽप्यागमः शाश्वतः तदन्तर्गतमध्ययनमपि तथापि भगवताऽऽदितीर्थाधिषेनोपन ॥५३॥ १ ओजे षण्मात्रा लगन्ता युज्यष्यै न युजि षट् संततं ला न समः परेण गो वैतालीयम् (छन्दोऽनुशासने अ० ३-५३ ) तद्वैतालीय छन्दः यत्र रगणलघुगुरुप्रान्ताः प्रथमतृतीययोः षद् द्वितीयचतुर्पयोरटी मात्राः, अत्र समसंख्यको लघुर्न परेण गुरुः कार्यः, इतश्चाविषमपादयोः षट ला निरन्तरा नेति बैतालीयार्थः । 9002040393929092009002069202 For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy