________________
Shri Mal
A radhana Kendra
www.kabatirth.org
Acharya Shri Kailashsagar
सूत्रकृताङ्गं 'सदा' सर्वकालं ‘कृत्स्न' सम्पूर्ण पुनरपरं 'धर्मस्थानं' उष्णस्थानं दृढैनिधत्तनिकाचितावस्थैः कर्मभिः 'उपनीतं' ढौकि- 181५ नरकविशीलाङ्का-8 तमतीव दुःखरूपो धर्मः-स्वभावो यसिंस्तदतिदुःखधर्म तदेवम्भूते यातनास्थाने तमत्राणं नारकं हस्तेषु पादेषु च बढ़ा तत्र प्रक्षि
भक्यध्य. चाीय- पन्ति, तथा तदवस्थमेव शत्रुमिव दण्डैः 'समारभन्ते ताडयन्ति इति ॥ १३ ॥ किञ्च–'बालस्य वराकस्य नारकस्य व्यथ
उद्देशः २ चियुत । यतीति व्यथो-लकुटादिप्रहारस्तेन पृष्ठं 'भञ्जयन्ति मोटयन्ति, तथा शिरोऽप्ययोमयेन घनेन 'भिन्दन्ति' चूर्णयन्ति, अपिश॥१३॥
ब्दादन्यान्यप्यङ्गोपाङ्गानि द्रुघणघातैश्चर्णयन्ति 'ते' नारका 'भिन्नदेहाः' चूर्णिताङ्गोपाङ्गाः फलकमिवोभाभ्यां पार्धाभ्यां क्रकIS चादिना 'अवतष्टाः' तनूकृताः सन्तस्तप्ताभिराराभिः प्रतुद्यमानास्तप्तत्रपुपानादिके कर्मणि 'विनियोज्यन्ते' व्यापार्यन्त इति | ॥१४॥ किञ्च
अभिमुंजिया रुद्द असाहुकम्मा, उसुचोइया हत्थिवहं वहति । एगं दुरूहित्तु दुवे ततो वा, आरुस्स विझंति ककाणओ से ॥ १५ ॥ बाला बला भूमिमणुकमंता, पविज्जलं कंटइलं महंतं ।
॥१३८॥ विवद्धतप्पेहिं विवण्णचित्ते. समीरिया कोहबलिं करिति ॥ १६ ॥
02999999900ASON
१०पातै प्र.
For Private And Personal