SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahan Aradhana Kendra www.kobatirth.org चिया महंती समारभित्ता, छुब्भंति ते तं कलुणं रसंतं । आती तत्थ असाहुकम्मा, सप्पी जहा पडियं जोइमज्झे ॥ १२ ॥ 'सदा' सर्वकालं ‘ज्वलत्' देदीप्यमानमुष्णरूपत्वात् स्थानमस्ति, निहन्यन्ते प्राणिनः कर्मवशगा यस्मिन् तन्निहम् - आघात - स्थानं तच्च 'महद्' विस्तीर्ण यत्राकाष्ठोऽग्निर्ज्वलन्नास्ते, तत्रैवम्भूते स्थाने भवान्तरे बहुक्रूरकृतकर्माणस्त द्विपाकापादितेन पापेन बद्धास्तिष्ठन्तीति, किम्भूताः १ - 'अरहखरा' बृहदाक्रन्दशब्दाः 'चिरस्थितिकाः' प्रभूतकालस्थितय इति ॥ ११ ॥ तथा-महतीश्चिताः समारभ्य नरकपालाः 'तं' नारकं विरसं 'करुणं' दीनमारसन्तं तत्र क्षिपन्ति, स चासाधुकर्मा 'तत्र' तस्यां चितायां गतः सन् 'आवर्तते' विलीयते, यथा- 'सर्पिः' घृतं ज्योतिर्मध्ये पतितं द्रवीभवत्येवमसावपि विलीयते, न च तथापि भवानुभावात्प्राणैर्विमुच्यते ॥ १२ ॥ अयमपरो नरकयातनाप्रकार इत्याह सदा कसिणं पुण घम्मठाणं, गाढोवणीयं अइदुक्खधम्मं । हत्थेहिं पाएहि य बंधिऊणं, सत्तुव डंडेहिं समारभंति ॥ १३ ॥ जति बास्स व पुट्टी, सीसंपि भिंदंति अओघणेहिं । भिन्नदेहा फलगंव तच्छा, तत्ताहिं आराहिं नियोजयंति ॥ १४ ॥ Acharya Shri KailashsagaruryGyanmandir For Private And Personal seve
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy