________________
Shri Many
in Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagy
armand
त्रादिभिः कान्तैश्च विषयैर्विप्रमुक्ता एकाकिनस्ते 'दुरभिगन्धे' कुथितकलेवरातिशायिनि नरके 'कृत्स्ने' संपूर्णेऽत्यन्ताशुभस्पर्शे ||
एकान्तोद्वेजनीयेऽशुभकर्मोपगताः 'कुणिमेत्ति मांसपेशीरुधिरपूयात्रफिप्फिसकश्मलाकुले सर्वामेध्याधमे बीभत्सदर्शने हाहारवा९ क्रन्देन कष्टं मा तावदित्यादिशब्दवधिरितदिगन्तराले परमाधमे नरकावासे आ-समन्तादुत्कृष्टतस्त्रयस्त्रिंशत्सागरोपमाणि याव-11
द्यस्यां वा नरकपृथिव्यां यावदायुस्तावद् 'वसन्ति' तिष्ठन्ति, इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ॥ २७ ॥ इति नरकविभक्तेः प्रथमोद्देशकः समाप्तः॥
अथ पञ्चमाध्ययनस्य द्वितीयोद्देशकः प्रारभ्यते ॥
amaso900299999000rasasa
उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः समारभ्यते-अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके यैः कर्मभिर्जन्तवो नरकेषूत्पधन्ते यादृगवस्थाच भवन्त्येतत्प्रतिपादितम् , इहापि विशिष्टतरं तदेव प्रतिपाद्यते, इत्यनेन संबन्धेनायातस्यास्योद्देशकस्य सूत्रानुगमे अस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्
अहावरं सासयदुक्खधम्म, तं भे पवक्खामि जहातहेणं । बाला जहा दुक्कडकम्मकारी, वेदंति कम्माई पुरेकडाइं ॥१॥
For Private And Personal