________________
Shri Ma
r
adhana Kendra
www.kobatirth.org
Acharya Shri Kailash
mandir
हा 'यथा पूर्वजन्म पदभवन्ति खतः परत उभयते, तथा मत्स्यघा
अतीव प्रियमासीदित्येवं सरयिता तप्तं पाय्यन्ते, ते च तप्तं त्रषु पाय्यमाना आर्ततरं 'रसन्ति' रारटन्तीति ॥ २५ ॥ उद्देशका-18|५नरकविसूत्रकृताङ्गं शीलाङ्का
र्थोपसंहारार्थमाह-'अप्पेण' इत्यादि, 'इह' असिन्मनुष्यभवे 'आत्मना' परवञ्चनप्रवृत्तेन स्वत एव परमार्थत आत्मानं वश्चयिता | भक्यध्य. चाीयबृ
'अल्पेन' स्तोकेन परोपघातसुखेनात्मानं वञ्चयिखा बहुशो भवानां मध्ये अधमा भवाधमाः-मत्स्यबन्धलुब्धकादीनां भवा- उद्देशः१ चियुतं । स्तान् पूर्वजन्मसु शतसहस्रशः समनुभूय तेषु भवेषु विषयोन्मुखतया सुकृतपराअखखेन चावाप्य महाघोरातिदारुणं नरका-19
॥ वासं 'तत्र' तमिन्मनुष्याः 'क्रूरकर्माणः' परस्परतो दुःखमुदीरयन्तः प्रभूतं कालं यावत्तिष्ठन्ति, अत्र कारणमाह॥१३४॥
हा 'यथा' पूर्वजन्मसु यादृग्भूतेनाध्यवसायेन जघन्यजघन्यतरादिना कृतानि कर्माणि 'तथा' तेनैव प्रकारेण से तस्य नारकजन्तोः | 'भारा' वेदनाः प्रादुर्भवन्ति खतः परत उभयतो वेति, तथाहि-मांसादाः खमासान्येवाग्निना प्रताप्य भक्ष्यन्ते, तथा मांसरसपायिनो निजपूयरुधिराणि तप्तत्रपूणि च पाय्यन्ते, तथा मत्स्यघातकलुब्धकादयस्तथैव छिद्यन्ते भिद्यन्ते यावन्मायेन्त इति, 18 तथाऽनृतभाषिणां तत्मारयित्वा जिवाचेच्छिद्यन्ते, (ग्रन्थानम् ४०००) तथा पूर्वजन्मनि परकीयद्रव्यापहारिणामङ्गोपाङ्गान्यपहिय-11% न्ते तथा पारदारिकाणां वृषणच्छेदः शाल्मल्युपग्रहनादि च ते कार्यन्ते एवं महापरिग्रहारम्भवतां क्रोधमानमायालोभिनां च जन्मांतरखकृतक्रोधादिदुष्कृतस्मारणेन ताग्विधमेव दुःखमुत्पाद्यते. इतिहखा सुष्ठच्यते यथा वृत्तं कर्म तादृगभूत एव तेषां तत्क
मविपाकापादितो भार इति ॥ २६ ॥ किश्चान्यत्-अनार्या अनार्यकर्मकारिखाद्धिंसानृतस्तेयादिभिराश्रवद्वारैः 'कलुषं' पापं | KI 'समज्ये अशुभकर्मोपचयं कृखा 'ते' क्रूरकर्माणो 'दुरभिगन्धे नरके आवसन्तीति संटङ्कः, किम्भूताः?-'इष्ट शब्दादिभि
1 ॥१३॥ ! विषयैः 'कमनीयैः कान्तैर्विविधं प्रकर्षेण हीना विप्रमुक्ता नरके वसन्ति, यदिवा–यदर्थ कलुषं समर्जयन्ति तैमातापुत्रकल
For Private And Personal