SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Ma r adhana Kendra www.kobatirth.org Acharya Shri Kailash mandir हा 'यथा पूर्वजन्म पदभवन्ति खतः परत उभयते, तथा मत्स्यघा अतीव प्रियमासीदित्येवं सरयिता तप्तं पाय्यन्ते, ते च तप्तं त्रषु पाय्यमाना आर्ततरं 'रसन्ति' रारटन्तीति ॥ २५ ॥ उद्देशका-18|५नरकविसूत्रकृताङ्गं शीलाङ्का र्थोपसंहारार्थमाह-'अप्पेण' इत्यादि, 'इह' असिन्मनुष्यभवे 'आत्मना' परवञ्चनप्रवृत्तेन स्वत एव परमार्थत आत्मानं वश्चयिता | भक्यध्य. चाीयबृ 'अल्पेन' स्तोकेन परोपघातसुखेनात्मानं वञ्चयिखा बहुशो भवानां मध्ये अधमा भवाधमाः-मत्स्यबन्धलुब्धकादीनां भवा- उद्देशः१ चियुतं । स्तान् पूर्वजन्मसु शतसहस्रशः समनुभूय तेषु भवेषु विषयोन्मुखतया सुकृतपराअखखेन चावाप्य महाघोरातिदारुणं नरका-19 ॥ वासं 'तत्र' तमिन्मनुष्याः 'क्रूरकर्माणः' परस्परतो दुःखमुदीरयन्तः प्रभूतं कालं यावत्तिष्ठन्ति, अत्र कारणमाह॥१३४॥ हा 'यथा' पूर्वजन्मसु यादृग्भूतेनाध्यवसायेन जघन्यजघन्यतरादिना कृतानि कर्माणि 'तथा' तेनैव प्रकारेण से तस्य नारकजन्तोः | 'भारा' वेदनाः प्रादुर्भवन्ति खतः परत उभयतो वेति, तथाहि-मांसादाः खमासान्येवाग्निना प्रताप्य भक्ष्यन्ते, तथा मांसरसपायिनो निजपूयरुधिराणि तप्तत्रपूणि च पाय्यन्ते, तथा मत्स्यघातकलुब्धकादयस्तथैव छिद्यन्ते भिद्यन्ते यावन्मायेन्त इति, 18 तथाऽनृतभाषिणां तत्मारयित्वा जिवाचेच्छिद्यन्ते, (ग्रन्थानम् ४०००) तथा पूर्वजन्मनि परकीयद्रव्यापहारिणामङ्गोपाङ्गान्यपहिय-11% न्ते तथा पारदारिकाणां वृषणच्छेदः शाल्मल्युपग्रहनादि च ते कार्यन्ते एवं महापरिग्रहारम्भवतां क्रोधमानमायालोभिनां च जन्मांतरखकृतक्रोधादिदुष्कृतस्मारणेन ताग्विधमेव दुःखमुत्पाद्यते. इतिहखा सुष्ठच्यते यथा वृत्तं कर्म तादृगभूत एव तेषां तत्क मविपाकापादितो भार इति ॥ २६ ॥ किश्चान्यत्-अनार्या अनार्यकर्मकारिखाद्धिंसानृतस्तेयादिभिराश्रवद्वारैः 'कलुषं' पापं | KI 'समज्ये अशुभकर्मोपचयं कृखा 'ते' क्रूरकर्माणो 'दुरभिगन्धे नरके आवसन्तीति संटङ्कः, किम्भूताः?-'इष्ट शब्दादिभि 1 ॥१३॥ ! विषयैः 'कमनीयैः कान्तैर्विविधं प्रकर्षेण हीना विप्रमुक्ता नरके वसन्ति, यदिवा–यदर्थ कलुषं समर्जयन्ति तैमातापुत्रकल For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy