________________
Shri Mah
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailasha
A
m anda
SODDOESO9009900
गुणो यस्याः सा बालाग्नितेजोगुणा 'परेण' प्रकर्षेण तप्तेत्यर्थः, पुनरपि तस्या एव विशेषणं 'महती' बृहत्तरा 'अहियपोरुसीयेति पुरुषप्रमाणाधिका 'समुच्छ्रिता' उष्ट्रिकाकृतिरूवं व्यवस्थिता लोहितेन पूयेन च पूर्णा, सैवम्भूता कुम्भी समन्ततोऽग्निना प्रज्वलिताऽतीव बीभत्सदर्शनेति ॥ २४ ॥ तासु च यक्रियते तद्दर्शयितुमाह
पक्खिप्प तासु पययंति बाले, अट्टस्सरे ते कलुणं रसते । तण्हाइया ते तउतंबतत्तं, पज्जिजमाणाऽदृतरं रसंति ॥ २५ ॥ अप्पेण अप्पं इह वंचइत्ता, भवाहमे पुवसते सहस्से। चिटुंति तत्था बहुकूरकम्मा, जहा कडं कम्म तहासि भारे ॥ २६ ॥ समजिणित्ता कलुसं अणज्जा, इट्रेहि कंतेहि य विप्पहणा। ते दुब्भिगंधे कसिणे य फासे, कम्मोवगा कुणिमे आवसंति ॥ २७ ॥
त्तिबेमि ॥ इति निरयविभत्तिए पढमो उद्देसो समत्तो ॥ (गाथागं० ३३६) 'तासु' प्रत्यग्राग्निप्रदीप्तासु लोहितपूयशरीरावयवकिल्विषपूर्णासु दुर्गन्धासु च 'बालान्' नारकास्त्राणरहितान् आस्विरान् || करुणं-दीनं रसतः प्रक्षिप्य प्रपचन्ति, 'ते च' नारकास्तथा कदर्यमाना विरसमाक्रन्दन्तस्मृडार्ताः सलिलं प्रार्थयन्तो मद्यं ते
For Private And Personal