________________
Shri Mahpola Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagar
Gyarmandir
सूत्रकृताङ्गं
यशः सर्वदा वेदनासमुद्घातोपगतस्य क्षुरप्रेण नासिकां छिन्दन्ति तथौष्ठावपि द्वावपि कौँ छिन्दन्ति, तथा मद्यमांसरसाभिलिप्सो- ५नरकविशीलाङ्का- मृषाभाषिणो जिहां वितस्तिमात्रामाक्षिप्य तीक्ष्णाभिः शूलाभिः 'अभितापयन्ति' अपनयन्ति इति ॥ २२ ॥ तथा
भत्त्यध्य. चार्यायवृ
उद्देशः १ त्तियुतं
ते तिप्पमाणा तलसंपुडंव, राइंदियं तत्थ थणंति बाला।
गलंति ते सोणिअपूयमंसं, पज्जोइया खारपइद्धियंगा॥ २३ ॥ ॥१३३॥
जइ ते सुता लोहितपूअपाई, बालागणी तेअगुणा परेणं ।
कुंभी महंताहियपोरसीया, समूसिता लोहियपूयपुण्णा ॥ २४ ॥ 'ते' छिन्ननासिकोष्ठजिहाः सन्तः शोणितं 'तिप्यमानाः' क्षरन्तो यत्र-यस्मिन् प्रदेशे रात्रिंदिनं गमयन्ति, तत्र 'बाला 18| अज्ञाः 'तालसम्पुटा इव' पवनेरितशुष्कतालपत्रसंचया इव सदा 'स्तनन्ति' दीर्घविखरमाक्रन्दन्तस्तिष्ठन्ति तथा 'प्रद्योतिता'
वह्निना ज्वलिताः तथा क्षारेण प्रदिग्धाङ्गाः शोणितं पूर्व मांसं चाहर्निशं गलन्तीति ॥ २३॥ किश्च-पुनरपि सुधर्मखामी जम्बूस्वामिनमुद्दिश्य भगवद्वचनमाविष्करोति-यदि 'ते' खया 'श्रुता' आकर्णिता-लोहितं-रुधिरं पूर्व-रुधिरमेव पकं ते द्वे अपि | ॥१३३॥ पक्तुं शीलं यस्यां सा लोहितपूयपाचिनी-कुम्भी, तामेव विशिनष्टि-'बाल' अभिनवः प्रत्यग्रोऽग्निस्तेन तेजः-अभितापः स एव । १ स्तनन्तो प्र।
For Private And Personal