________________
Shri Maharan Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailashsagars
mandir
नेरइया पहू महंताई लोहिकुंथुरूवाई विउवित्ता अन्नमन्नस्स कार्य समतुरंगेमाणा समतुरंगेमाणा अणुघायमाणा अणुघायमाणा चिट्ठति" ॥ २० ॥ किश्चान्यत्
सया कसिणं पुण घम्मठाणं, गाढोवणीयं अतिदुक्खधम्म । अंदूसु पक्खिप्प विहत्तु देहं, वेहेण सीसं सेऽभितावयंति ॥ २१ ॥ छिंदंति बालस्स खुरेण नकं, उट्रेवि छिदंति दुवेवि कण्णे।
जिन्भं विणिक्कस्स विहत्थिमित्तं, तिक्खाहिं सूलाहिऽभितावयंति ॥ २२ ॥ 'सदा सर्वकालं 'कृत्लं' संपूर्ण पुनः तत्र नरके 'धर्मप्रधानं' उष्णप्रधानं स्थितिः-स्थानं नारकाणां भवति, तत्र हि प्रलयातिरिक्ताग्निना वातादीनामत्यन्तोष्णरूपखात , तच्च लैः-निधत्तनिकाचितावस्थैः कर्मभिर्नारकाणाम् 'उपनीतं ढौकितं, पुनरपि विशिनष्टि-अतीव दुःखम्-असातावेदनीयं धर्मः-स्वभावो यस्य तत्तथा तसिंश्चैवंविधे स्थाने स्थितोऽसुमान् 'अन्दुषु' निगडेषु ९ | देहं विहत्य प्रक्षिप्य च तथा शिरश्च 'से' तस्य नारकस्य 'वेधेन' रन्ध्रोत्पादनेनाभितापयन्ति कीलकैश्च सर्वाण्यप्यङ्गानि वित18|त्य चर्मवत् कीलयन्ति इति ॥ २१ ॥ अपिच ते परमाधार्मिकाः पूर्वदुश्चरितानि सरयिता 'बालस्य' अज्ञस्य-निर्विवेकस्य प्रा
१ बहू प्र० । २ समचउरंगे० प्र० ।
For Private And Personal