________________
Shri Mahir
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarrifyinmandir
५ नरकविभक्त्यध्य. उद्देशः १
त्तियुतं
सूत्रकृताङ्गं
ते हम्ममाणा णरगे पडंति, पुन्ने दुरूवस्स महाभितावे । शीलाङ्का
ते तत्थ चिटुंति दुरूवभक्खी, तुझंति कम्मोवगया किमीहिं ॥ २० ॥ चार्यायवृ
2 'णमिति' वाक्यालङ्कारे, 'प्राणैः' शरीरेन्द्रियादिभिस्ते 'पापाः पापकर्मणो नरकपाला 'वियोजयन्ति' शरीरावयवानां
पाटनादिभिः प्रकारैर्विकर्तनादवयवान् विश्लेषयन्ति, किमर्थमेवं ते कुर्वन्तीत्याह-'तद' दुःखकारणं 'भे युष्माकं 'प्रवक्ष्यामि ॥१३२॥
Ke याथातथ्येन' अवितथं प्रतिपादयामीति, दण्डयन्ति-पीडामुत्पादयन्तीति दण्डा-दुःखविशेषास्तै रकाणामापादितैः 'बाला' | निर्विवेका नरकपालाः पूर्वकृतं सारयन्ति, तद्यथा-तदा हृष्टस्वं खादसि समुत्कृत्योत्कृत्य प्राणिनां मांसं तथा पिबसि तद्रसं | मद्यं च गच्छसि परदारान्, साम्प्रतं तद्विपाकापादितेन कर्मणाभितप्यमानः किमेवं रारटीपीत्येवं सर्वैः पुराकृतैः 'दण्डैः। दुःखविशेषैः स्मारयन्तस्तादृशभूतमेव दुःख विशेषमुत्पादयन्तो नरकपालाः पीडयन्तीति ॥ १९॥ किश्च-'ते' वराका नारका 'हन्यमानाः' ताड्यमाना नरकपालेभ्यो नष्टा अन्यसिन् घोरतरे 'नरके' नरकैकदेशे 'पतन्ति' गच्छन्ति, किम्भूते नरके ?-'पूर्णे भृते दुष्टं रूपं यस्य तहरूपं-विष्ठामृग्मांसादिकल्मलं तस्य भृते तथा 'महाभितापे' अतिसन्तापोपेते 'ते' नारकाः स्वकर्मावबद्धाः 'तत्र' एवम्भूते नरके 'दूरूपभक्षिणः' अशुच्यादिभक्षकाः प्रभूतं कालं यावत्तिष्ठन्ति, तथा 'कृमिभिः' नरकपालापा- दितैः परस्परकृतैश्च 'स्वकर्मोपगताः स्वकर्मढौकिताः 'तुद्यन्ते' व्यथ्यन्ते इति । तथा चागमः-"छट्ठीसत्तमासु णं पुढवीसु १ षष्ठसप्तम्योः पृथ्व्यो रयिका अतिमहान्ति रक्तकुन्धुरूपाणि विकुळ अन्योन्यस्य कायं अनुहन्यमानास्तिष्ठन्ति ॥
॥१३२॥
For Private And Personal