________________
Shri Mahir Asin Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsy i Garmandir
से सुच्चई नगरवहे व सद्दे, दुहोवणीयाणि पयाणि तत्थ ।
उदिण्णकम्माण उदिण्णकम्मा, पुणो पुणो ते सरहं दुहेति ॥ १८ ॥ 'तस्मिंश्च महायातनास्थाने नरके तमेव विशिनष्टि-नारकाणां लोलनेन सम्यक् प्रगाढो-व्याप्तो भृतः स तथा तस्मिन्नरके | अतिशीतार्ताः सन्तो 'गाढम् अत्यर्थ सुष्ठ तप्तम् अग्निं व्रजन्ति, 'तत्रापि अग्निस्थानेऽभिदुर्गे दह्यमानाः 'सातं' सुखं मनागपि | न लभन्ते, 'अरहितो' निरन्तरोऽभितापो-महादाहो येषां ते अरहिताभितापाः तथापि तानारकांस्ते नरकपालास्तापयन्त्यत्यर्थ | तप्ततैलाग्निना दहन्तीति ॥ १७ ॥ अपिच सेशब्दोऽथशब्दार्थे, 'अर्थ' अनन्तरं तेषां नारकाणां नरकपालै रौद्रैः कदीमानानां भयानको हाहारवप्रचुर आक्रन्दनशब्दो नगरवध इव 'श्रूयते' समाकर्ण्यते, दुःखेन पीडयोपनीतानि-उच्चारितानि करुणाप्रधानानि यानि पदानि हा मातस्तात ! कष्टमनाथोऽहं शरणागतस्तव त्रायख मामित्येवमादीनां पदानां तत्र' नरके शब्दः श्रूयते, | उदीर्णम्-उदयप्राप्तं कटुविपाकं कर्म येषां ते तथा तेषां तथा 'उदीर्णकर्माणो नरकपाला मिथ्यावहास्यरत्यादीनामुदये वर्तमानाः 'पुनः पुनः' बहुशस्ते 'सरहं ( दुहे )ति' सरभसं-सोत्साहं नारकान् 'दुःखयन्ति अत्यन्तमसा नानाविधैरुपायदुःखमसातवेदनीयमुत्पादयन्तीति ॥ १८ ॥ तथा
पाणेहि णं पाव विओजयंति, तं भे पवक्खामि जहातहेणं । दंडेहिं तत्था सरयंति बाला, सबेहिं दंडेहि पुराकएहिं ॥ १९ ॥
keeeeeeeeeeeeeeeeers
For Private And Personal