________________
Shri Maharaj Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagars
mandir
9
सूत्रकृताङ्गं शीलाङ्काचाीयवृत्तियुतं ॥१२९॥
रानेरभावात्तदुपमा भूमिमित्युक्तम् , एतदपि दिग्दर्शनार्थमुक्तम् , अन्यथा नारकतापस्सेहत्याग्निना नोपमा घटते, ते च नारका 1४५नरकवि महानगरदाहाधिकेन तापेन दह्यमाना 'अरहस्वरा' प्रकटखरा महाशब्दाः सन्तः 'तत्र' तसिन्नरकावासे चिरं-प्रभूतं कालं
भक्त्यध्य. स्थितिः-अवस्थानं येषां ते तथा, तथाहि-उत्कृष्टतस्त्रयस्त्रिंशत्सागरोपमाणि जघन्यतो दशवर्षसहस्राणि तिष्ठन्तीति ॥७॥ अपिच-8
उद्देशः १ सुधर्मखामी जम्बूस्वामिनं प्रतीदमाह-यथा भगवतेदमाख्यातं यदि 'ते' खया श्रुता-श्रवणपथमुपागता 'वैतरणी' नाम क्षारो| ष्णरुधिराकारजलवाहिनी नदी आभिमुख्येन दुर्गा अभिदुर्गा-दुःखोत्पादिका, तथा-निशितो यथा क्षुरस्तीक्ष्णो भवत्येवं तीक्ष्णानि-शरीरावयवानां कर्तकानि स्रोतांसि यस्याः सा तथा, ते च नारकास्तप्ताङ्गारसन्निभां भूमि विहायोदकपिपासवोभितप्ताः सन्तस्तापापनोदायाभिषिषिक्षवो वा तां वैतरणीमभिदुर्गा तरन्ति, कथम्भूताः?-इषुणा-शरेण प्रतोदेनेव चोदिताः-प्रेरिताः शक्तिभिश्च हन्यमानास्तामेव भीमां वैतरणी तरन्ति, तृतीयार्थे सप्तमी ॥ ८॥ किश्च
99990saseaso9000
eeeeeeeeeeeeeeese
कीलेहिं विज्झंति असाहुकम्मा, नावं उविते सइविप्पहणा। अन्ने तु सूलाहिं तिसूलियाहिं, दीहाहिं विभ्रूण अहेकरंति ॥९॥ केसिं च बंधित्तु गले सिलाओ, उदगंसि बोलंति महालयंसि। कलंबुयावालय मुम्मुरे य, लोलंति पच्चंति अ तत्थ अन्ने ॥ १०॥
॥१२९॥
For Private And Personal