________________
Shri
Ma
in Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarw
n mandir
यातनास्थानमुपैति, अवाशिरा नरके पततीत्यर्थः ॥५॥ साम्प्रतं पुनरपि नरकान्तर्वतिनो नारका यदनुभवन्ति तदर्शयितुमाह-तिर्यमनुष्यभवात्सत्वा नरकेपुत्पन्ना अन्तर्मुहुर्तेन निलूनाण्डजसन्निभानि शरीराण्युत्पादयन्ति, पर्याप्तिभावमागताश्चातिभयानकान् शब्दान् परमाधार्मिकजनितान् शृण्वन्ति, तद्यथा-'हत' मुद्गरादिना 'छिन्त' खड्डादिना 'भिन्त' शूलादिना 'दहत' मुर्मुरादिना, णमितिवाक्यालङ्कारे, तदेवम्भूतान् कर्णासुखान् शब्दान् भैरवान् श्रुखा ते तु नारका भयोद्धान्तलोचना भयेनभीत्या भिन्ना-नष्टा संज्ञा-अन्तःकरणवृत्तिर्येषां ते तथा नष्टसंज्ञाश्च 'कां दिशं व्रजाम:' कुत्र गतानामस्माकमेवम्भूतस्यास्य महाघोरारबदारुणस्य दुःखस्य त्राणं स्थादित्येतत्कावन्तीति ॥ ६ ॥ ते च भयोद्धान्ता दिक्षु नष्टा यदनुभवन्ति तद्दर्शयितुमाह
इंगालरासिं जलियं सजोति, तत्तोवमं भूमिमणुकमंता। ते डज्झमाणा कलुणं थणंति, अरहस्सरा तत्थ चिरद्वितीया ॥७॥ जइ ते सुया वेयरणी भिदुग्गा, णिसिओ जहा खुर इव तिक्खसोया।
तरंति ते वेयरणी भिदुग्गां, उसुचोइया सत्तिसु हम्ममाणा ॥ ८॥ 'अङ्गारराशिं' खदिराङ्गारपुझं 'ज्वलितं ज्वालाकुलं तथा सह ज्योतिषा-उद्योतेन वर्तत इति सज्योतिभूमिः, तेनोपमा यस्याः सा तदुपमा तामङ्गारसन्निभां भूमिमाक्रमन्तस्ते नारका दन्दह्यमानाः 'करुणं' दीनं 'स्तनन्ति' आक्रन्दन्ति, तत्र बाद
१ अवाङ् प्र० । २ नि नरोमाणोऽण्डजा इव ।
For Private And Personal