SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassage th a mani सूत्रकृताङ्गं शीलाङ्काचार्यायवृचियुतं ॥१२८॥ asa9290639293ESSSO900000003 पागब्भि पाणे बहुणं तिवाति, अतिव्वते घातमुवेति बाले।। ५नरकविणिहो णिसं गच्छति अंतकाले, अहोसिरं कट्ठ उवेइ दुग्गं ॥ ५॥ भक्त्यध्य. | उद्देशः १ हण छिंदह भिंदह णं दहेति, सद्दे सुर्णिता परहम्मियाणं। ते नारगाओ भयभिन्नसन्ना, कंखंति कन्नाम दिसं वयामो ! ॥६॥ 'प्रागल्भ्यं धाष्टर्य तद्विद्यते यस्य स प्रागल्भी, बहूनां प्राणिनां प्राणानतीव पातयितुं शीलमस्य स भवत्यतिपाती, एतदुक्तं भवति-अतिपात्यपि प्राणिनः प्राणानतिधाष्टर्याद्वदति यथा-वेदाभिहिता हिंसा हिंसैव न भवति, तथा राज्ञामयं धर्मो यदुत | आखेटकेन विनोदक्रिया, यदिवा--"न मांसभक्षणे दोषो, न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां, निवृत्तिस्तु महाफला ॥१॥” इत्यादि, तदेवं क्रूरसिंहकृष्णसर्पवत् प्रकृत्यैव प्राणातिपातानुष्ठायी 'अनिर्वृतः' कदाचिदप्यनुपशान्तः क्रोधाग्निना दह्यमानो यदिवा-लुब्धकमत्स्यादिवधकजीविकाप्रसक्तः सर्वदा वधपरिणामपरिणतोऽनुपशान्तो हन्यन्ते प्राणिनः स्वकृतकर्मविपाकेन यस्मिन् स घातो-नरकस्तमुप-सामीप्येनैति—याति, कः? 'बाल' अज्ञो रागद्वेषोदयवर्ती सः 'अन्तकाले मरणकाले 'निहो त्ति न्यगधस्तात् "णिसं'ति अन्धकारम् , अधोऽन्धकारं गच्छतीत्यर्थः, तथा-खेन दुश्चरितेनाधःशिरः कृखा 'दुर्ग' विषमं||॥१२८॥ ! १ परिणामतो प्र०। For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy