________________
Shri Mape
in Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagap
pnmandir
तथा 'तीवम्' अतिनिरनुकम्प परमा। सच्चभट्टा य नरा जयंमि कयपावसाहसीखेऽवक्खेवदुक्
इसे । करवत्तुकत्तदुहाविरिक्कविविईण्णदेहद्धे ॥२॥ जंतंतरभिज्जंतुच्छलंतसंसद्दभरियदिसिविवरे । डझंतुप्फिडियसमुच्छलतसीसहिसंघाए ॥३॥ मुक्ककंदकडाहुकढंतदुक्कयकयंतकम्मते । मूलविभिन्नुक्खित्तुद्धदेहणिटुंतपब्भारे ॥४॥ संबंधयारदुग्गंधबंध
णायारदुद्धरकिलेसे । भिन्नकरचरणसंकररुहिरवसादुग्गमप्पवहे ॥ ५॥ गिद्धमुहणिद्दउक्खित्तबंधोमुकंविरकंबंधे । दढगहियIS तत्तसंडासयग्गविसमुक्खुडियजीहे ॥६॥ तिर्खडसग्गकड्डियकंटयरुक्खग्गजजरसरीरे । निमिसंतरंपि दुल्लहसोक्खेऽवक्खेवदुक्
खमि ॥७॥ इयं भीसणमि णिरए पडंति जे विविहसत्तवहनिरया । सच्चन्भट्ठा य नरा जयंमि कयपावसघाया ॥८॥" इत्यादि॥३॥ किश्चान्यत्-तथा 'तीव्रम्' अतिनिरनुकम्पं रौद्रपरिणामतया हिंसायां प्रवृत्तः, वसन्तीति त्रसाः-द्वीन्द्रियादय|स्तान्, तथा 'स्थावरांश्च पृथिवीकायादीन् 'यः कश्चिन्महामोहोदयवर्ती 'हिनस्ति' व्यापादयति 'आत्मसुखं प्रतीत्य खशरीरसुखकृते, नानाविधैरुपायैर्यः प्राणिनां 'लूषक' उपमर्दकारी भवति, तथा—अदत्तमपहर्तुं शीलमस्यासावदत्तहारी-परद्रव्यापहारकः तथा 'न शिक्षते' नाभ्यस्यति नादत्ते 'सेयवियस्स'त्ति सेवनीयस्यात्महितैषिणा सदनुष्ठेयस्य संयमस्य किश्चिदिति, एतदुक्तम् भवति–पापोदयाद्विरतिपरिणाम काकमांसादेरपि मनागपि न विधत्ते इति ॥४॥ तथा
१०प्र०। २ यंत्रान्तभिंद्यदुच्छलसंशब्दभृतदिग्विवरे दह्यमानोत्स्फिटितोच्छलच्छीर्षास्थिसंघाते ॥ १॥ ३ मुक्तानंदकटाहोत्कव्यमानदुष्कृतकृतान्तकौन्ते 1& शूलविभिन्नोत्क्षिप्तोवंदेहनिष्ठप्राग्भारे ॥१॥ ४ शब्दान्धकारदुर्गन्धबन्धनागारदुर्धरक्लेशे । मित्रकरचरणसंकररुधिरवसादुर्गमप्रवाहे ॥१॥ ५ गृध्रमुसनिर्दयोत्क्षिप्त
बन्धनोन्मूर्धक्रन्दत्कबन्धे । दृढगृहीततप्तसंदशकाप्रविषमोत्पादितजिह्वे ॥१॥ ६ ०बंधणे प्र० । ७०कंदिर० प्र०। ८ अधोमुखक्रन्दन् कबन्धो यत्र वि०प्र०। ९ तीक्ष्णाङ्कुशाप्रकर्षितकंटकवृक्षाग्रजर्जरशरीरे निमेषान्तरमपि दुर्लभसौख्येऽव्याक्षेपदुःखे ॥ १० इति भीषणे निरये पतन्ति विविधसत्त्ववधनिरताः । सत्यभ्रष्टाश्च नरा जगति कृतपापसंघाताः॥१॥
racaeraceaeseseaoad2920200
For Private And Personal