________________
Shri Maha
www.kobatirth.org
m
Acharya Shri Kailashsagar
Aradhana Kendra
andir
५नरकविभक्त्यध्य. उद्देशः १
सूत्रकृताङ्गं 18 मुह खरमुह गयतुरगमेढगमुहा य । हयकण्णा गयकण्णा अण्णे य अणारिया बहवे ॥३॥ पावा य चंडदंडाँ अणारिया णिशीलाङ्का- ग्घिणा गिरणुकंपा । धम्मोति अक्खराइं जेसु ण णज्जति सुविणेवि ॥४॥" कालविभक्तिस्तु अतीतानागतवर्तमानकालभेचार्यायवृ
दात्रिधा, यदिवैकान्तसुषमादिकक्रमणावसर्पिण्युत्सर्पिण्युपलक्षितं द्वादशारं कालचक्र, अथवा-"समयावलियमुहुत्ता दिवसत्तियुतं
महोरत्त पक्ख मासा य । संवच्छरयुगपलिया सागर उस्सप्पि परियट्टे ॥१॥" त्येवमादिका कालविभक्तिरिति, भावविभक्तिस्तु ॥१२३॥
जीवाजीवभावमेदाविधा, तत्र जीवभावविभक्तिः औदयिकौपशमिकक्षायिकक्षायोपशमिकपारिणामिकसानिपातिकभेदात् पट्नकारा, तत्रौदयिको गतिकषायलिङ्गमिथ्यादर्शनाज्ञानासंयतासिद्धलेश्याश्चतुश्चतुरुयेकैकैकैकपड्भेदक्रमेणैकविंशतिभेदभिन्नः, तथौपशमिकः सम्यक्वचारित्रभेदाद् द्विविधः, क्षायिकः सम्यक्खचारित्रज्ञानदर्शनदानलाभभोगोपभोगवीर्यभेदानवधा, क्षायोपशमिकस्तु ज्ञानाज्ञानदर्शनदानादिलब्धयश्चतुस्वित्रिपञ्चभेदाः तथा सम्यक्सचारित्रसंयमासंयमभेदक्रमेणाष्टादशधेति, पारिणामिको जीवभव्याभव्यखादिरूपः, सान्निपातिकस्तु द्विकादिभेदात् षइविंशतिभेदः, संभवी तु षड्विधोऽयमेव गतिभेदात्पञ्चदशधेति । अजीवभावविभक्तिस्तु मूर्तानां वर्णगन्धरसस्पर्शसंस्थानपरिणामः अमूर्तानां गतिस्थित्यवगाहवर्तनादिक इति, साम्प्रतं समस्तपदापेक्षया नरकविभक्तिरिति नरकाणां विभागो विभक्तिस्तामाह
पुढवीफासं अण्णाणुवक्कम णिरयवालवहणं च । तिसु वेदेति अताणा अणुभागं चेव सेसासु ॥ ६७॥ 18॥ १ तह प्र० । २ पापावंडदंडाः अनार्या निघृणा निरनुकंपाः धर्म इति अक्षराणि यैनं ज्ञायते खप्नेऽपि ॥ १ ॥३. रुद्दा प्र० । ४ निरणुतावी प्र० । ५ समय
आवलिका मुहूर्तः दिवसोऽहोरात्रं पक्षो मासश्च संवत्सरं युगं पल्यं सागर उत्सर्पिण्यवसर्पिण्यौ पुदलपरावर्तः ॥१॥
॥१२३॥
For Private And Personal