SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mate www.kcbatrth.org Acharya Shri Kailashsagar पृथिव्याः-शीतोष्णरूपायास्तीव्रवेदनोत्पादको यः स्पर्शः-सम्पर्कः पृथिवीसंस्पर्शस्तमनुभवन्ति, तमेव विशिनष्टि-अन्येनदेवादिना उपक्रमितुम्-उपशमयितुं यो न शक्यते सोन्यानुपक्रमस्तम् , अपराचिकित्स्यमित्यर्थः, तमेवम्भूतमपरासाध्यं पृथिवीस्पर्श नारकाः समनुभवन्ति, उपलक्षणार्थखाच्चास्य रूपरसगन्धस्पर्शशब्दानप्येकान्तेनाशुभान्निरुपमाननुभवन्ति, तथा नरकपालैःपञ्चदशप्रकारैः परमाधार्मिकैः कृतं मुद्गरासिकुन्तक्रकचकुम्भीपाकादिकं वधमनुभवन्त्याद्यासु 'तिसषु' रत्नशर्करावालुकाख्यासु पृथिवीषु स्वकृतकर्मफलभुजो नारका 'अत्राणा' अशरणाः प्रभूतकालं यावदनुभवन्ति, 'शषासु' चतसृषु पृथिवीषु पङ्कधूमतमोमहातमःप्रभाख्यासु अनुभावमेव परमाधार्मिकनरकपालाभावेऽपि खत एव तत्कृतवेदनायाः सकाशाद्यस्तीव्रतरोऽनुभावो विपाको वेदनासमुद्घातस्तमनुभवन्ति परस्परोदीरितदुःखाश्च भवन्तीति । साम्प्रतं परमाधार्मिकानामाद्यासु तिमषु पृथिवीषु वेदनोत्पादकान् खनामग्राहं दर्शयितुमाह- . अंबे अंबरिसी चेव, सामे य सबलेवि य । रोबोवरुद्द काले य, महाकालेत्तिआवरे ॥ ६८॥ असिपत्ते धणुं कुंभे, वालु वेयरणीवि य । खरस्सरे महाघोसे, एवं पण्णरसाहिया ॥ ६९॥ गाथाद्वयं प्रकटार्थम् , एवं ते चाम्बइत्यादयः परमाधार्मिका यादृक्षां वेदनामुत्पादयन्ति प्रायोऽन्वर्थसंज्ञखातादृशाभिधाना एव द्रष्टव्या इति, साम्प्रतं खाभिधानापेक्षया यो यां वेदनां परस्परोदीरणदुःखं चोत्पादयति तां दर्शयितुमाह धाडेंति य हाडेंति य हणंति विंधति तह णिसुंभंति । मुंचंति अंबरतले अंबा खलु तत्थ णेरड्या ॥७॥ १ गंध रस इति प्र०। For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy