________________
Shri Mahangin pradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsu
r mandir
रeeeeeeeeeeeeeee
खपीति, द्रव्याश्रयणाच्छालिक्षेत्रादिकं गृह्यते, खाम्याश्रयणाच्च देवदत्तस्य क्षेत्रं यज्ञदत्तस्य वेति, यदिवा-क्षेत्रविभक्तिरार्यानार्यक्षेत्रभेदाद् द्विधा, तत्राप्यार्यक्षेत्रमर्धषड्विंशतिजनपदोपलक्षितं राजगृहमगधादिकं गृह्यते, "रायगिह मगह चंपा अंगा तह तामलित्ति वंगा य । कंचणपुरं कलिंगा वाणारसी चेव कासी य ॥१॥ साकेय कोसला गयपुरं च कुरु सोरियं कुसट्टा य । के-10 पिल्लं पंचाला अहिछत्ता जंगला चेव ॥२॥ बारवई य सुरट्ठा मिहिल विदेही य वच्छ कोसंबी । नंदिपुरं संदिग्भौं भदिलपु-|| | रमेव मैलया य ॥३॥ वइराड मच्छ वरणा अच्छा तह मित्तियावइ दसण्णा । सुत्तीमई य'चेदी वीयभयं सिंधुसोवीरा ॥४॥ महुरा य सूरसेणा पावा भंगी ये मासपुरिबट्टा । सावत्थी य कुणाला, कोडीवरिसं च लोढा य ॥५॥ सेयवियाविय णयरि केययअद्धं च आरियं भणियं । जत्थुप्पत्ति जिणाणं चक्कीणं रामकिण्हाणं ॥ ॥६॥" अनार्यक्षेत्रं धर्मसंज्ञारहितमनेकधा, तदुक्तम्-“सगै जवण सबर बब्बर कायमुरुंडो दुगोणपक्कणया । अक्खागहूणरोमस पारसखसखासिया चेव ॥१॥ दुविलयलवोस बोकस भिल्लंदै पुलिंद कोंच भमर रूया । कोंबोय चीण चंचुय मालय दमिला कुलक्खा य ॥२॥ केकय किराय हय
१ राजगृह मगधे चंपाङ्गे ताम्रलिप्तिर्वङ्गे काञ्चनपुर कलिंगे वाणारसी काश्यां ॥१॥ साकेतं कौशले गजपुरं च कुरुषु सौरिकं च कुशाः कांपिल्यं पंचालायां अहिच्छत्रं जंगलायां चैव ॥ २ ॥ द्वारवती सुराष्ट्रायां मिथिला विदेहेषु वत्से कौशाम्बी नंदीपुरं साण्डिल्ये भद्रिलपुर मलये ॥ ३ ॥ वैराटं बच्छे वरणे अच्छा मृत्ति| कावती दशाणे शुक्तिमती चेदिके वीतभयं सिन्धौ सौवीरे ॥ ४ ॥ मथुरा च शूरसेने पापायां भंग मासा पुर्या श्रावस्तिश्च कुणालायां कोटीवर्ष च लाटे च ॥५॥1% श्वेताम्बिकापि च नगरी कैकेय्यर्द्ध चार्य भाणितं यत्रोत्पत्तिजिनानां चक्रिणां रामकृष्णानां ॥६॥२ वाराणसी प्र० । ३ शकयवनशबरबर्बरकायमुरुडदुइगोड-101 पक्कणिकाः आख्याकहुणरोमाः पारसस्त्रसखासिकाश्चैव ।। १ ।। ४ द्विबलश्चलौसबुक्कसाः- भिल्लांध्रपुलिंदकौंचभ्रमररुकाः क्रौंचाश्च चीनचंचुकमालवद्रमिलकुलाख्याश्च | ॥१॥५मिलंध प्र०।६ कोंचा य प्र०। ७ कैकेय किरातहयमुखखरमुखाः गजतुरगमेंढमुखाश्च हयकर्णा गजकर्णाः अन्ये च अनार्या बहवः ॥ १॥
For Private And Personal