SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Maha r adhana Kendra www.kcbatrth.org Acharya Shri Kailashsagarsu p mandir सूत्रकृताङ्गं 8स भिक्षुरवगतकामभोगविपाक आत्मानं स्त्रीसम्पर्कानिरुध्य सन्मार्गे व्यवस्थाप्य यत्कुर्यात्तदर्शयति-न स्त्रियं नरकवीथीप्रायां ४ खीपशीलाङ्का- नापि पशु 'लीयेत आश्रयेत स्त्रीपशुभ्यां सह संवासं परित्यजेत, 'स्त्रीपशुपण्डकविवर्जिता शय्ये'तिवचनात, तथा खकीयेन रिनाध्य. 'पाणिना' हस्तेनावाच्यस्य 'न णिलिज्जेजत्ति न सम्बाधनं कुर्यात् , यतस्तदपि हस्तसम्बाधनं चारित्रं शबलीकरोति, यदिवा उद्देशः २ त्तियुतं || स्त्रीपश्चादिक खेन पाणिना न स्पृशेदिति ॥ २० ॥ अपि च॥१२०॥ सुविसुद्धलेसे मेहावी,परकिरिअं च वजए नाणी। मणसा वयसा कायेणं, सवफाससहे अणगारे ॥२१॥ | इच्चेवमाहु से वीरे, धुअरए धुअमोहे से भिक्खू। तम्हा अज्झत्थविसुद्धे,सुविमुक्के आमोक्खाए परिवएजा है। सि ॥ २२ ॥ तिबेमि ॥ इति श्रीइत्थीपरिन्ना चतुर्थाध्ययनं समत्तं ॥ (गाथाग्र० ३०९) 8|| सुष्टु-विशेषेण शुद्धा-स्त्रीसम्पर्कपरिहाररूपतया निष्कलङ्का लेश्या-अन्तःकरणवृत्तिर्यस्य स तथा स एवम्भूतो 'मेधावी' | |मोदावर्ती परस्मै-ख्यादिपदार्थाय क्रिया परक्रिया-विषयोपभोगद्वारेण परोपकारकरणं परेण वाऽऽत्मनः संबाधनादिका क्रिया परक्रिया तांच'ज्ञानी' विदितवेद्यो 'वर्जयेत् परिहरेत् , एतदुक्तं भवति-विषयोपभोगोपाधिना नान्यस्य किमपि कुर्यात्राप्यात्मनः स्त्रिया पादधावनादिकमपि कारयेत् , एतच्च परक्रियावर्जनं मनसा वचसा कायेन वर्जयेत् , तथाहि-औदारिककामभोगार्थ मन-1॥ ॥१२०॥ |सा न गच्छति नान्यं गमयति गच्छन्तमपरं नानुजानीते एवं वाचा कायेन च, सर्वेऽप्यौदारिके नव भेदाः, एवं दिव्येऽपि १ पा० विहरे आमुक्साए। 0992989 seseseeeeeeeeeeek 9 29202 For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy