SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahiya Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsaga p mandir eneroen दायपि नियोज्यते, तथा-कर्तव्याकर्तव्यविवेकरहिततया हिताहितप्राप्तिपरिहारशून्यखात् पशुभूत इव, यथा हि पशुराहारभयISI| मैथुनपरिग्रहाभिज्ञ एव केवलम् , एवमसावपि सदनुष्ठानरहितखात्पशुकल्पः, यदिवा–स स्त्रीवसगो दासमृगप्रेष्यपशुभ्योऽप्यध मखान्न कश्चित् , एतदुक्तं भवति-सर्वाधमखात्तस्य तत्तुल्यं नास्त्येव येनासावुपमीयते, अथवा-न स कश्चिदिति, उभयम्रष्टखात, तथाहि-न तावत्प्रवजितोऽसौ सदनुष्ठानरहितवाद, नापि गृहस्सः ताम्बूलादिपरिभोगरहितखाल्लोचिकामात्रधारिखाच, यदिवा ऐहिकासुष्मिकानुष्ठायिनां मध्ये न कश्चिदिति ॥ १८ ॥ साम्प्रतमुपसंहारद्वारेण स्त्रीसङ्गपरिहारमाह एवं खु तासु विन्नप्पं, संथवं संवासं च वजेजा। तजातिआ इमे कामा, वजकरा य एवमक्खाए ॥१९॥ ६ एयं भयंण सेयाय, इइ से अप्पगं निलंभित्ता।णो इत्थिं णो पसु भिक्खू, णो सयं पाणिणा णिलिज्जेज्जा२० । 'एतत् पूर्वोक्तं खुशब्दो वाक्यालङ्कारे तासु यत् स्थितं तासां वा स्त्रीणां सम्बन्धि यद् विज्ञप्तम्--उक्तं, तद्यथा---यदि इसकेशया मया सह न रमसे ततोऽहं केशानप्यपनयामीत्येवमादिकं, तथा स्त्रीमिः साधं 'संस्तवं परिचयं तत्संवासं च स्त्रीभिः । सहैकत्र निकास चात्महितमनुवर्तमानः सर्वापायभीरुः 'त्यजेत् जह्यात् , यतस्ताभ्यो-रमणीभ्यो जातिः-उत्पत्तिर्येषां तेऽमी कामास्तजातिका-रमणीसम्पर्कोत्थास्तथा 'अवयं पापं वनं वा गुरुवादापातकलेन पापमेव तत्करणशीला अवद्यकरा वनकरा बेत्सेवम् 'आख्याता' तीर्थकरगणधरादिभिः प्रतिपादिता इति ॥ १९॥ सर्वोपसंहारार्थमाह--'एवम्' अनन्तरनीत्या ममहेतुखान स्त्रीभिर्विज्ञ तथा संस्तवस्तत्संबासश्च भयमित्यतः स्त्रीभिः सार्य सम्पकों न श्रेषसे असदनुष्ठानहेतुलात्तखत्वेवं परिझाव 0886908883929 - elateratese For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy