SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri M ohain Aradhana Kendra www.kabatirth.org Acharya Shri Kailashsagarri Gyanmandir अपरिमाणं वियाणाई, इहमेगेसिमाहियं । सवत्थ सपरिमाणं, इति धीरोऽतिपासई ॥७॥ जे केइ तसा पाणा, चिटुंति अदु थावरा । परियाए अत्थि से अंजू , जेण ते तसथावरा ॥ ८॥ | न विद्यते 'परिमाणम्' इयत्ता क्षेत्रतः कालतो वा यस्य तदपरिमाणं, तदेवंभूतं विजानाति कश्चित्तीर्थिकतीर्थकृत् , एतदुक्तं || भवति-अपरिमितज्ञोऽसावतीन्द्रियद्रष्टा, न पुनः सर्वज्ञ इति, यदिवा-अपरिमितज्ञ इत्यभिप्रेतार्थातीन्द्रियदर्शीति, तथा चोक्तम्-15 | "सर्व पश्यतु वा मा वा, इष्टमर्थ तु पश्यतु । कीटसंख्यापरिज्ञानं, तस्य नः कोपयुज्यते ? ॥१॥” इति, 'इह' असिल्लोके 'एकेषां' सर्वज्ञापह्नववादिनाम् 'इदमाख्यातम् ' अयमभ्युपगमः, तथा सर्वक्षेत्रमाश्रित्य कालं वा परिच्छेद्यं कर्मतापनमाश्रित्य सह परि|माणेन सपरिमाणं-सपरिच्छेदं धी:-बुद्धिस्तया राजत इति धीर इत्येवमसौ अतीव पश्यतीत्यतिपश्यति, तथाहि ते बुवतेदिव्यं वर्षसहस्रमसौ ब्रह्मा स्वपिति, तस्थामवस्थायां न पश्यत्यसौ, तावन्मानं च कालं जागर्ति, तत्र च पश्यत्यसाविति, तदेवम्भूतो बहुधा लोकवादः प्रवृत्तः॥७॥ अस्य चोत्तरदानायाह—ये केचन त्रस्यन्तीति त्रसा-द्वीन्द्रियादयः 'प्राणा' प्राणिनः सत्त्वाः18 'तिष्ठन्ति' सखमनुभवन्ति, अथवा 'स्थावराः' स्थावरनामकर्मोदयात् (याः) पृथिव्यादयस्ते, यद्ययं लोकवादः सत्यो भवेत् ४ | यथा यो यागसिन् जन्मनि मनुष्यादिः सोऽन्यसिन्नपि जन्मनि तादृगेव भवतीति, ततः स्थावराणां त्रसानां च तादृशखे सति दानाध्ययनजपनियमतपोऽनुष्ठानादिकाः क्रियाः सर्वा अप्यनर्थिका आपघेरन् । लोकेनापि चान्यथाखमुक्तं, तद्यथा-"स वै एष १ कश्चित्तु पक्षे प्रकृतिभावमपीच्छतीति श्रीहेमचन्द्रसूर्युक्तेरत्र प्रकृतिभावसद्भावान्नापप्रयोगता। For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy