________________
Shri Mahaina Aradhana Kendra
सूत्रकृताङ्ग शीलाङ्काचार्ययवृ
चियुतं
॥ ५० ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri@anmandir
शृगालो जायते यः सपुरीषो दह्यते" तस्मात् स्थावरजङ्गमानां स्वकृतकर्मवशात् परस्परसंक्रमणाद्यनिवारितमिति । तथा 'अनन्तो नित्यश्च लोकः' इति यदभिहितं, तत्रेदमभिधीयते - यदि खजात्यनुच्छेदेनास्य नित्यताऽभिधीयते ततः परिणांमानित्यत्रममदभीष्टमेवाभ्युपगतं न काचित्क्षतिः, अथाप्रच्युतानुत्पन्नस्थिरैकस्वभावत्वेन नित्यत्वमभ्युपगम्यते तन्न घटते, तस्याध्यक्षबाधितत्वात्, न हि क्षणभाविपर्यायानालिङ्गितं किश्चिद्वस्तु प्रत्यक्षेणावसीयते, निष्पर्यायस्य च खपुष्पस्येवासद्वृपतैव स्यादिति । तथा शश्वद्भवनं कार्यद्रव्यस्याऽऽकाशात्मादेवाविनाशितं यदुच्यते द्रव्यविशेषापेक्षया तदप्यसदेव, यतः सर्वमेव वस्तूत्पादव्ययधौव्ययुक्तखेन निर्विभागमेव प्रवर्तते, अन्यथा वियदरविन्दस्येव वस्तुखमेव हीयेतेति । तथा यदुक्तम्- 'अन्तवाँल्लोकः सप्तद्वीपावच्छिन्नखादित्येतनिरन्तराः सुहृदः प्रत्येष्यन्ति, न प्रेक्षापूर्वकारिणः, तद्ग्राहकप्रमाणाभावादिति । तथा यदप्युक्तम्- 'अपुत्रस्य न सन्ति लोका' इत्यादीत्येतदपि बालभाषितं, तथाहि किं पुत्रसत्तामात्रेणैव विशिष्टलोकावाप्तिरुत तत्कृतविशिष्टानुष्ठानात् १, तद्यदि सत्तामात्रेण तत इन्द्रमहेकामुकगर्त्ता वराहादिभिर्व्याप्ता लोका भवेयुः तेषां पुत्रबहुत्वसंभवात्, अथानुष्ठानमाश्रीयते, तत्र पुत्रद्वये सत्येकेन शोभनमनुष्ठितमपरेणाशोभनमिति तत्र का वार्त्ता १, स्वकृतानुष्ठानं च निष्फलमापद्येतेत्येवं यत्किश्चिदेतदिति । तथा 'श्वानो यक्षा' इत्यादि युक्तिविरोधित्वादनाकर्णनीयमिति । यदपि चोक्तम्- 'अपरिमाणं विजानातीति, तदपि न घटामियर्ति, यतः सत्यप्यपरिमितज्ञत्रे यद्यसौ सर्वज्ञो न भवेत् ततो हेयोपादेयोपदेशदानविकलखान्नैवासौ प्रेक्षापूर्वकारिभिराद्रियेत, तथाहि तस्य कीट संख्या परिज्ञानमप्युपयोग्येव, यतो यथैतद्विषयेऽस्यापरिज्ञानमेवमन्यत्राप्या (पीत्या) शङ्कया हेयोपादेये प्रेक्षापूर्वकारिणः प्रवृत्तिर्न १ अन्तरं - हृदयं, विचारशून्या इति तात्पर्यम् । २ कुकुर इति त्रिकाण्डशेषः ।
For Private And Personal
१ समया० उद्देशः ४ लोकवाद -
निरास:
॥ ५० ॥