________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतागसत्र एवमेव धम्मा वि पुरिसाइया जाव पुरिसमेव अभिभूय चिटुंति। से जहा णामए पुक्खरिणी सिया पुढविजाया जाव पुढविमेव अभिभूयं चिटुइ, एवमेव धम्मा वि पुरिसाइया जाव पुरिसमेव अभिभूय चिटुंति, से जहां णामए उदगपुक्खले सिया उदगजाए जाव उदगमेव अभिभूय चिट्ठइ, एवमेव धम्मा वि पुरिसाइया जाव पुरिसमेव अमिभूय चिटुंति । से जहा णामए उदगबुब्बुए सिया उदगजाए जाव उदगमेव अभिभूय चिट्ठइ, एवमेव धम्मा वि पुरिसाइया जाव पुरिसमेव अभिभूय चिटुंति। जं पि इमं समणाणं णिग्गंथाणं उदिटुं पणीयं वियंजियं दुवालसंगं गणिपिडयं, तं जहा-आयारो सूयगडो जाव दिटिपाओ, सव्वमेयं मिच्छा, ण एवं तहियं ण एवं आहातहियं, इमं सच्चं इमं तहियं इमं आहातहियं, ते एवं सन्नं कुठवंति, ते एवं सन्नं संठवेंति, ते एवं सन्नं सोवटावयंति, तमेवं ते तज्जाइयं दुक्खं गाइ उदृति सउणी पंजरं जहा। ते णो एवं विप्पडिवेदेति, तं जहा-किरियाइ वा जाव अणिरएइ वा, एवमेव ते विरूवरूवेहि कम्मसमारंभेहिं विरूवरूवाइं कामभोगाई समारंभंति भोयणाए, एवामेव ते अणारिया विप्पडिवन्ना एवं सदहमाणा जाव इइ ते णो हठवाए णो पाराए, अंतरा कामभोगेसु विसण्णा त्ति, तच्चे पुरिसजाए ईसरकारणिए त्ति आहिए ॥सू० ११॥
For Private And Personal Use Only