SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृतसूत्रे किंबहुना-तृणादीनां स्पन्दनादिकमपि तत एव संभवति, इति। 'जेहिं नो विज्जा किरियाइ वा' 'जेहिं यः पञ्चभूतैरेव 'नो' नः अस्माकम् 'विजय' विधते-भवति । 'किरियाइवा' क्रिया, इति वा 'अकिरियाइ वा' अक्रिया, इति वा 'सुकडेइ वा' मुकृतमिति वा दुक्कडेइ वा दुःकृतमिति वा 'कल्लाणेइ वा' कल्याणमिति वा 'पावरह वा' पापमिति वा 'साहु इवा असाहुइ वा' साधुरिति वा असाधुरिति वा 'सिद्धीदवा असिद्धी इवा' सिद्धिरिति वा असिद्धिरिति वा 'णिरएइ का अणिरएइ वा' निरय इति वा अनिरय इति वा 'अविअंतसो तणमायमपि' अपि अन्तशस्तृणमात्रमपि, यस्किश्चिदपि भवति तत्सर्वं पञ्चमहाभूतैरेव भवति, न ततो व्यतिरिक्त किमप्यस्ति । 'तं च पिहुई सेणं पुढोभूयं समवायं जाणेज्जा' तंच पृथगुदेशेन पृथग्भूतसमवायं जानीयात, तंच भूतसमुदायं पृथक् पृथङ्नाम्नाऽवगच्छेत् । । 'तं महा' तद्यथा-'पुढवी एगे महन्भूए' पृथिवी एकं महाभूतम् । 'माउदुम्चे महन्भूए' आपो द्वितीयं महाभूतम् । 'तेउ तच्चे महन्भूए' तेज स्तृतीयं महाभूतम् 'वाऊ. चउत्थे महन्भूए' वायु-चतुर्थं महाभूतम् 'आगासे पंचमे महन्भूए' आकाशः पञ्चमं समस्त सुकृत और दुष्कृत आदि रूप क्रियाएं होती हैं। अधिक क्या कहा जाय, तिनके का हिलना जैसी क्रिया भी उन्हीं से होती है। हमारे मत के अनुसार पांच महाभूतों से ही क्रिया अक्रिया सुकृत दुष्कृत, कल्याण अकल्याण, साधु असाधु, सिद्धि असिद्धि, नरक अनरक, यहां तक कि तृण का स्पन्दन भी पांच महाभूतों से ही होता है। उनसे अतिरिक्त अन्य कुछ भी नहीं है। उस भूनसमुदाय को पृथक् पृथक् नोमों से जानना चाहिए। वे नाम इस प्रकार हैं-पहला पृथ्वी नामक महाभूत है, जल दूसरा महाभूत है, तेजस् तीसरा महाभूत है, वायु चौथा महाभूत है और आकाश पांचवां महाभूत है। यह पांच महाभूत રૂપ ક્રિયાઓ હેય છે. વિશેષ શું કહી શકાય, તરણાનું હલવું જેવી ક્રિયા પણ તેનાથી જ થાય છે. અમારા મત પ્રમાણે પાંચ મહાભૂતથી જ ક્રિયા, અક્રિયા, સુકૃત, દુષ્કૃત, કલ્યાણ અકલ્યાણ, સાધુ, અસાધુ સિદ્ધિ અસિદ્ધિ નરક અનરક એટલે સુધી કે તરણાનું હલન પણ પાંચ મહાભથી જ થાય છે. તેના સિવાય અન્ય કોઈજ નથી. તે ભૂત સમુદાયને જુદા જુદા નામથી જાણવા જોઈએ. તે નામ આ પ્રમાણે છે–પૃથ્વી નામને પહેલે મહાભૂત છે, જલ બીજો મહાભૂત છે તેજ ત્રીજે મહાભૂત છે, વાયુ એ મહાબત છે. અને આકાશ પાંચ મહાભૂત છે. આ રીતે આ પાંચ મહાભૂત છે. For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy