________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका दि. श्रु. म. ७ गौतमस्य देशविरति धर्मादिसमर्थनम् ७४५ . महाकायास्ते चिरस्थितिकास्ते बहुतरकाः आदानशः इति, तस्य महतो येषु यूर्य वदथ तच्चैव अयमपि भेदः स नो नैयायिको भवति । भगवांश्च खलु उदाहसन्त्येकतये मनुष्या भवन्ति तपथा अनारम्मा: अपरिग्रहाः धार्मिकाः धर्मानुगाः पारत् सर्वेभ्य परिपहेभ्यः पतिविरता यावज्जीवनं येषु श्रमणोपासकस्य आदानशः भामरणान्तं दण्डो निलिमा, ते सता आयुर्विप्रजहति ते ततो भूयः स्वकमादाय सतिगामिनो भवन्ति ते पाणा अप्युस्यन्ते ते असा अप्युच्यन्ते यावलो नैया. विको भवति । भगवाच खलु उदाह-सन्त्येकतये मनुष्या भवन्ति तद्यथा-अरूपे.
छाः अल्पारम्भाः अल्पपरिग्रहाः धार्मिकाः धर्मानुगाः यावदेकतः परिग्रहाद् अप्रतिविरता येषु श्रमणोपासकस्य आदानशः आमरणान्तं दण्डो नितिमः ते ततः आयुर्विप्रजाति ततो भूयः समादाय स्वर्गगतिगामिनो भवन्ति । ते माणा अप्युच्यन्ते प्रसा अपि यावत्रो नैयायिको भवति । भगवांश्च खल उदाह-सन्त्येकतये मनुष्या भवन्ति तद्यथा-आरण्यकाः आवसथिकाः ग्रामनियन्त्रिकाः क्वचिः प्राइसिकाः येषु श्रमणोपासकस्य आदानशः आमरगान्ताय दण्डो निक्षिप्तो भवति नो बहुसंयता नो बहुप्रतिविरताः, पाणभूतजीवसत्त्वेभ्यः आत्मना सत्यानि मृषा एवं विप्रतिवेदयन्ति अहं न हन्तव्योऽन्ये हन्तव्याः यावत् कालमासे कालं कृत्वा अन्यतरेषु आसुरिकेषु किल्विषिकेषु यावद् उपपत्तारो भवन्ति । ततो विषमुच्य. मानाः भूयः एलमूकत्वाय तमोरूपत्वाय प्रत्यायान्ति । ते पाणा अप्युच्यन्ते असा अप्युच्यन्ते यावनो नैयायिको भवति । भगवांश्च खलु उदाह-सन्त्येकतये प्राणिनो दीर्घायुषः येषु श्रमणोपासकस्य आदानशः आमणान्ताय यावद् दण्डो निक्षिप्तो भवति । ते पूर्वमेव कालं कुर्वन्ति, कृत्वा पारलौकिकत्वाय प्रत्यायान्ति । ते पाणा अप्युच्यन्ते ते प्रसा अप्युच्यन्ते ते महाकायास्ते चिरस्थितिका स्ते दीर्घा युषः ते बहुतरकाः पाणाः, येषु श्रमणोपासकस्य सुपत्याख्यातं भवति । यावत्रो नैयायिको भवति । भगवांश्च खलु उदाह-सन्त्येकतये प्राणाः समायुषः येषु श्रमणोपासकस्य आदानशः आमरणान्ताय यावद् दण्डो निक्षिप्तो भवति । ते स्वयमेव कालं कुर्वन्ति कृत्वा पारलौकिकस्वाय प्रत्यायान्ति ते प्राणा अप्युच्यन्ते ते सा अप्युच्यन्ते ते महाकायास्ते समायुषः ते बहुतरकाः येषु श्रमणोपासकस्य सुपत्याख्यातं भवति यावन्नो नैयायिको भवति। भगवांश्च खलु उदाह सन्तेकतये माणा अल्पायुषो येषु श्रमणोपासकस्य आदानशः आमरणान्ताय यावद् दण्डो निक्षिप्तो भवति ते पूर्वमेव कालं कुर्वन्ति कृत्वा पारलौकिकत्वाय प्रत्यायान्ति ते प्राणा अप्युच्यन्ते ते त्रसा अप्युच्यन्ते ते महाकायास्ते अल्पायुषः ते बहुतरकाः प्राणाः येषु श्रमणोपासकस्य सुमत्याख्यातं भवति । यावन्नो नैयायिको भवति । भगवांश्च खलु उदाह-सन्त्येस्तये श्रमणोपासका भवन्ति तैश्च खलु एवमुक्तपूर्व
९० ९४
For Private And Personal Use Only