SearchBrowseAboutContactDonate
Page Preview
Page 755
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir we दंडे णिक्खित्ते सबपाणभूयजीवसत्तेहिं खेमंकरे, अहमंसि, तत्थ आरेणं जे तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते तओ आउयं विप्पजहंति, विप्पजहिता तस्थ आरेणं चैव जे तसा पाणा जेहिं समणोवासस्स आयाणसो जावते सुपच्चायति जेहिंसमणोवासगस्त सुपरचखायं भवहाते पाणा वि जाव अयं पि भेदे से णो णेयाउए भवइ ॥सू०१२॥७९॥ . छाया-भगवांश्च खलु उदाह-सन्त्येकतये श्रमणोपासका भवन्ति, तैश्च. खल्वेवमुक्तपूर्व भवति-नो खलु वयं शक्नुमो मुण्डा भूत्वाऽगारादनगारित्वं पत्र जितुम्। वयं खलु चतुर्दश्यष्टम्युद्दिष्टपूर्णिमासु प्रतिपूर्ण पौषधं सम्यग् अनु गलपन्तो विहरिष्यामः । स्थूलं प्राणातिपातं प्रत्याख्यास्यामः, एवं स्थूलं मृपावादं स्थूल मदत्तादानं स्थूलं मैथुनं स्थूलं परिग्रहं प्रत्याख्यास्यामः । इच्छापरिमाणं करिष्यामो विविधं त्रिविधेन मा खलु मदर्थ किश्चित्कुरुन वा कारयत वा तत्राऽपि प्रत्याख्यास्यामः। ते खलु अभुक्त्वा अपीत्वा अस्नात्वा आसन्दी पीठिकातः पर्यारुह्य ते तथा कालगताः, किं वक्तव्यं स्यात् ? सम्यकालगता इति वक्तव्यं स्यात् । ते प्राणाअप्युच्यन्ते ते त्रसा अपि उच्यन्ते ते महाकायास्ते चिरस्थितिकाः, ते बहुतरकाः प्राणाः येषु श्रमणोपासकस्य सुप्रत्याख्यानं भवति, ते अल्पतरकाः प्राणाः येषु श्रमणोपासकस्य अप्रत्याख्यातं भवति । इति स महतः यथा यूयं वदथ तथैव यावद् अयमपि भेदः स नो नैयायिको भवति । भगवांश्च खलु उदाह-सन्त्येके श्रमणोपासका भवन्ति, तैश्च-खलु एवमुक्तपूर्व भवति-न खलु वयं शक्नुमो मुण्डाः भूश्वा अगाराद् यावत्मवजितुम् । न खलु वयं शक्नुमश्चतृ ईष्टम्युदिष्टपूर्णिमासु यावदनुपालयन्तो विहर्तुम् । वयं खलु अपश्चिममरणान्तिक संलेखना जोपणाजुष्टाः भक्तपानं प्रत्याख्याय यावत्काळमनवकाङ्क्षमाणाः विहरिष्यामः सर्व पाणातिपातं प्रत्याख्यास्यामः यावत्सर्व परिग्रह प्रत्याख्यास्यामः त्रिविधं त्रिविधेन मा खलु किश्चिन्मदर्थ यावद् आसन्दीपीठिकातः प्रत्यारुह्य एते तथा कालगताः किं वक्तव्यं स्यात् ? सम्यक कालगता इति वक्तव्यं स्यात्, ते प्राणः अप्युच्यन्ते यावदयमपि भेदः स नो नैयायिको भवति । भगवांश्च खलु उदाह-सन्त्येकतये मनुष्या भवन्ति तधथा महेच्छाः महारम्शः महापरिग्रहाः अधार्मिकाः यावद् दुष्प्रत्यानन्दा याव. सर्वभ्यः परियहेभ्योऽपतिविरताः यावज्जीवम् येषु श्रमणोपासकस्य आदानशः आमरणान्तं दण्डो निक्षिप्तो भवति । ते ततः आयुः विप्रजहदि ततो भूयः स्वकमादाय दुर्गतिगामिनो भवन्ति । ते पाणा अप्युच्यन्ते ते सा अप्युच्यन्ते ते For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy