SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org દુક सूत्रकृताङ्गसूत्रे उपदर्शथिता, अयमायुष्मन् ! आत्मा, इदं शरीरम् । दध्नो नानीतं निष्कास्य दर्शयितुं शक्यते न तथा शरीरादात्मा पृथक्कृत्य दर्शयितुं शक्यः, ततः कथं शरीराऽतिरिक्त आत्मा ज्ञातुं शक्यः । Acharya Shri Kailassagarsuri Gyanmandir अथ षष्ठं दृष्टान्तमाह-से जाणामर के पुरिसे तिलेदितो तिल्लं' तद्यथा नामकः कोऽपि पुरुष स्विलेभ्य स्तैलम् 'अभिनिव्वति । णं' अभिनिर्वये खलु 'जवदं से ज्जा' उपदर्शयेत् - 'अमाउ ! तेल्लं अयं विना इदमयुग्मन् ! तैम् अयं विगालः - खलः - 'एवमेत्र जाव सरीरं' एवमेव नास्ति कोऽपि पुरुष उपदर्शयिता, अपमायुष्मन् ! आत्मा, इदं शरीरम् । एथ सप्तमं दृष्टान्तमाह - ' से जहाणामर' तद्यथा नामकः 'केइपुरिसे' कोऽपि पुरुषः 'इक्खु खोयरसं' इक्षुतः क्षोदरसम् 'अभिनिव्व देता णं' अभिनि खल 'उपदं से ज्जा' उपदर्शयेत् 'अथपाउलो ! खोयर से अयं छोए' अमायु मन ! क्षोदरसः, अयं क्षोदः ! 'एवमेव जान सरीरं' एत्रमे। यावच्छरीरम्, अयमात्मा, इदं शरीरमिति शरीरात पृथग् जीवं दर्शयितुं न कोऽपि शक्नोतीति भावः । आत्मा है और यह शरीर है। दही से नवनीत की तरह शरीर से आत्मा पृथक करके यदि दिखलाया जा सकता तो समझते कि आत्मा और शरीर भिन्न भिन्न हैं । जैसे कोई पुरुष तिलों से तेल अलग निकाल कर दिखला देता है कि- हे आयुष्मन् ! यह तिल है और यह तैल है, इस प्रकार आत्मा और शरीर को अलग अलग करके दिखलाने वाला कोई मनुष्य नहीं । जैसे कोई पुरुष इक्ष से रस को अलग करके दिखा देता है किहे आयुष्मन् ! यह कूचा है और यह इक्षुरस है, इस प्रकार यह आत्मा है और यह शरीर है, यों दोनों को पृथक पृथक करके दिखलाने वाला कोई पुरुष नहीं है । આત્મા છે. અને આ શરીર છે. દહીમાંથી આત્માને અલગ કરીને જો બતાવવામાં આવી અને શરીર અને ભિન્ન ભિન્ન છે. માખણની જેમ શરીરમાંથી શકત તે સમજત કે આત્મા જેમ કાઈ પુરૂષ તલેામાંથી તેલ અલગ કહાડીને બતાવી દે છે કે— હું આયુષ્મન્ આ તલ છે. અને આ તેલ છે, એ પ્રમાણે આત્મા અને શરીરને અલગ અલગ ખતાવવાને કાઈ માણસ સમથ નથી. જેમ કેાઈ માસ સેલડ માંથી રસને અલગ કરીને બતાવી દે છે, કે હું આયુષ્મન્ આ કૂચે છે, અને આ સેલડીના રસ છે, તે પ્રમાણે આ આત્મા છે, અને આ શરીર છે, તેમ બન્નેને અલગ અલગ મતાવવાવાળા ફાઇ પણ પુરૂષ જણાતા નથી, For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy