SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयायोधिनी टीका द्वि. श्रु. म. १ पुण्डरीकनामाध्ययनम् पुनश्चतुर्थ दृष्टान्तमाह-‘से जहा णामए' तद्यथानामकः, 'केइ पुरिसे' कोऽपि पुरुषः 'करयलाओ आमलक' करतलादामलकम् । 'अभिनिवहित्ता गं' अभिनिववं खलु 'उनदंसेज्जा' उपदर्शयेत् 'अयमाउसो ! करयले अयं आमलए' इदमायुष्मन् ! करतलम्. इदमामलकम् । एवमेव णत्थि के पुरिसे' एवमेव नास्ति कोऽपि पुरुषः 'उवदंसेत्तारो' उपदर्शयिता 'अपमाउमो ! आया इयं सरीरं' अप मायुष्मन् ! आत्मा इदं शरीरम्, यथा-करतलात् पार्थक्येनाऽऽमलकं दर्शयति तथा यदि शरीरातिरिक्त आत्मा भवेत् तदा सोऽपि शरीरात पार्थक्येन प्रदर्शयितुं शक्येत, न तु कोऽपि दर्शयितुं शक्नोति, तस्मानास्ति शरीराऽतिरिक्त पात्मेति। अथ पञ्चमं दृष्टान्तमाह-'से जहागामए के पुरिसे' तद्यथा नामकः कोऽपि पुरुषः 'दहियो नवनीयं' दनो नानीम् 'अभिनिवट्टित्ता णं' अभिनिर्वयं खलु 'उवदंसेज्जा' उपदर्शयेत् 'अयमाउसो ! नवनीयं अयं दही' इदमायुष्मन् ! नवनीतम् इदं दधि एवमेव-णस्थि केइपुरिसे जाव सरीर' एवमेव नास्तिकोऽपि पुरुष जैसे कोई पुरुष हथेली से आंवले को अलग करके दिखलाता है कि आयुष्मन् ! यह हथेली है और यह आंवला है, इस प्रकार ऐसा कोई पुरुष दिखलाने वाला नहीं है कि हे आयुष्मन् ! यह आत्मा है और यह शरीर है जैसे हथेली से आंवला भिन्न है, वैसे यदि शरीर से आत्मा भिन्न होता तो उसे दिखलाना शक्य होता। परन्तु ऐसा कोई कर नहीं सकता, अतएव शरीर से भिन्न आत्मा नहीं है। जैसे कोई पुरुष दही से नवनीत 'मक्खन' को अलग निकाल कर दिखला देता है कि-हे आयुष्मन् ! यह नवनीत है और यह दही है, इस प्रकार ऐसा कोई पुरुष दिखलाने वाला नहीं है कि हे आयुष्मन् ! यह જેમ કઈ પુરૂષ હથેલીમાંથી અલગ કરીને આંબળ બતાવે છે, કે હે આયુમન આ હથેલી છે, અને આ આંબળું છે. આ પ્રમાણે એવું બતાવવા વાળ કેઈ પુરૂષ નથી કે હે આયુષ્યનું આ આત્મા છે, અને આ શરીર છે, જેમ હથેળીથી આંબળું અલગ છે, તેમ જે શરીરથી આત્મા અલગ હોત તે તે બતાવવાનું શક્ય બનત પરંતુ તેવું કંઈ કરી શકતું નથી તેથી જ શરીરથી અલગ આત્મા નથી. જેમ કેઈ પુરૂષ દહીંમાંથી નવનીત (માખણને અલગ કરીને બતાવી દે છે, કે હે આયુષ્યનું આ નવનીત–માખણું છે, અને આ દહી છે, તે રીતે એ કઈ પુરૂષ બતાવી શકવાને સમર્થ નથી કે હે આયુષ્યનું આ For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy