________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समार्थबोधिनी टीका द्वि. शु. अ. ७ गौतमस्य सद्दष्टान्तो विशेषोपदेशः ७२५ चउपंचमाई छुट्टदसमाई वा अप्पयरो वा भुज्जयरां वा देसं दूइज्जेत्ता अगारं वएज्जा, हंता वएज्जा, तस्स णं जाव सव्वसत्तेहिं दंडे णिक्खित्ते ?, जो इणट्टे समट्टे, से जे से जीवे जस्स परेण सव्वपाणेहिं जाव सबसत्तेहि दंडे णो णिक्खिते, से जे से जीवे जस्स आरेणं सव्वपाणेहिं जाव सत्तेहि दंडे णिक्खित्ते, से जे से जीवे जस्स इयाणि सव्वपाणेहिं जाव सत्तेहि दंडे णो णिक्खित्ते भवइ, परेण असंजए आरेणं संजए, इयाणि असंजए, असंजयस्स णं सव्वपाणेहिं जाव सत्तेहि दंडे णो णिक्खित्ते भवइ, से एवमायाणह ?, नियंठा ! से एवमायाणियव्वं । भगवं चणं च उदाहुणियंा खलु पुच्छियव्वा - आउसंतो ! नियंठा इह खलु परिवाइया वा परिव्वाइयाओ वा अन्नयरेहिंतो तित्थाययरोहितो आगम्म धम्मं सवणवत्तियं उवसंकमेज्जा ?, हंता उवसंकमेज्जा, किं तेसिं तहप्पगारेणं धम्मे आइक्खियव्वे !, हंता आइक्खियव्वे, तं चेत्र उवद्वावित्तए जाव कप्पंति, हंता कप्पंति किं ते तहृप्पगारा कप्पंति संभुंजित्तए । हंता कप्पंति, तेणं एयारूवेणं विहारेणं विहरमाणा तं चैव जाव अगारं वएज्जा ? हंता वएज्जा, ते णं तहृप्पगारा कप्पंति संभुंजित्तए ! जो इट्टे समट्ठे से जे से जीवे परेणं नो कप्पंति संभुजित्तए, सेजेसे जीवे आणं कप्पंति संभुजित्तए, से जे से जीवे जे इयाणिं णो कप्पंति संभुंजित्तए, परणं अस्समणे आरेणं समणे, इयाणि अस्समणे असमणेणं सद्धि णो कप्पंति समणाणं निग्गंथाणं संभुंजित्तए, से एत्रमायाणह, नियंठा, से एवमायाणियव्वं ॥ सू० ११९ ॥ ७८ ॥
छाया - भगवांश्च खलु उदाह निर्ग्रन्थाः खलु प्रष्टव्याः आयुष्मन्तो निर्ग्रन्थाः इह खलु सन्स्कतये मनुष्या भवन्ति तेषां चैवमुक्तपूर्व भवति ये इमे मुण्डा
For Private And Personal Use Only