________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६२८
सूत्रकृताङ्गसूत्रे
नित्यम् - प्रतिदिनम् (भोजए) भोजयेयुः (ते) ते पुरुषाः ( सुमहं पुन्नखंध) सुमहत् अतिविपुलं पुण्यस्कन्धम् - पुण्योपचयम् ( जिणित्ता) जनयित्वा ( अरोपमहंतसत्ता भवति) अरोप्यनामका महासत्वा देवविशेषाः स्वर्गे भवन्तीति ॥ २९ ॥
टीका- 'जे दुवे सहस्से' ये पुरुषविशेषाः द्वे सहस्रे 'सिणायगाणं भिक्खु यार्ण' स्नातकानाम् - दीक्षितानां भिक्षूणां शाक्यमुनीनाम्, 'णियए' नित्यम्-अन्नहम् 'भोयए' भोजयेयुः - अन्नादिना तर्पयेयुः । 'ते' ते पुरुषाः 'सुमहं पुन्नखधं' सुमहत्पुण्यस्कन्धम् - पुण्योपचयम् 'जिणित्ता' जनयित्वा समुपाज्ये 'आरोप' आरो'यनामकाः 'महंतसत्ता' महासच्चा:- देवविशेषाः स्वर्गे भवन्तीति ||२९|| मूलम् - अजोगरूवं इह संजयाणं पात्रं तु पाणाण पसज्झकाउं । अबोहिए दोह वितं असाहू
वयंति जे यावि पडिस्सुणंति ॥ ३०॥
Acharya Shri Kailassagarsuri Gyanmandir
-
छाया -- अयोग्यरूपमिह संयतानां पापं तु प्राणानां प्रसह्य कृत्वा । अबोध्यै द्वयोरपि तदसाधु वदन्ति ये चापि प्रतिशृण्वन्ति ॥ ३० ॥
For Private And Personal Use Only
अन्वयार्थ - जो पुरुष दो हजार स्नातक भिक्षुओं को अर्थात् शाक्मत के साधुओं को प्रतिदिन भोजन कराता है वह अत्यन्त विपुल पुण्यस्कंध उपार्जन करके स्वर्ग में महान सत्वशाली आरोप्य नामक देव होता है ॥ २९ ॥
टीकार्थ- जो पुरुष दो हजार दीक्षाधारी स्नातक शाक्य भिक्षुओं को प्रतिदिन भोजन कराता है, वह महान् पुण्यस्कंध (पुण्यप्रचय) उपार्जित करके अत्यन्त पराक्रमी आरोप्य नामक देव होता हैअर्थात् स्वर्ग पाता है ॥२९॥
'अजोगरूवं' इत्यादि ।
शब्दार्थ - आर्द्रक मुनि उत्तर देते हैं- 'इह - इह' इस समय आपका
અન્વયા --જે પુરૂષ એ હજાર દીક્ષા ધારી સ્નાતક-શાકય ભિક્ષુઓને દરાજ ભાજન કરાવે છે તે પુરૂષ મહાન પુણ્યસ્ક ધ પ્રાપ્ત કરીને તે અત્યંત પરાક્રમી આરેષ્ય નામના દેવ બને છે. અર્થાત્ સ્વ પ્રાપ્ત કરે છે. રા ટીકાથ——જે પુરૂષ બે હજાર દીક્ષા ધારી-સ્નાતક શાકય ભિક્ષુઓને દરરાજ ભાજન કરાવે છે. તે મહાન પુણ્યસ્ક ધ-(પુણ્ય પ્રચય) પ્રાપ્ત કરીને અત્યંત પરાક્રમી આરાધ્ય નામના દેવ થાય છે. રા
'अजेोगरूवं' इत्याहि
શબ્દા—શાયનું કથન સાંભળીને આદ્રક મુનિ તેને ઉત્તર આપતાં
•