SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृताङ्गसूत्रे धम्मं पन्नवेंति, तं सद्दहमाणा तं पत्तियमाणा तं रोषमाणा साहु सुक्खाए समणेइ वा माहणेइ वा कामं खलु आउसो ! तुमं पूययामि तं जहा - असणेण वा पाणेण वा खाइमेण वा साइमेण वा वस्थेण वा पडिग्गहेण वा कंबलेण वा पायपुंछणेण वा तत्थेगे पूणा समाउहिंसु तत्थेगे पूणाए निकाइंसु । पुबमेव तेर्सि णायं भवइ - समणा भविस्सामो अणगारा अकिंचणा अपुत्ता अपसु परदत्तभोइणो भिक्खुणो पावं कम्मं णो करिसामो समुट्टाए तं अपणा अप्पडिविरया भवंति, सयमाइयंति अन्ने वि आदियावेंति अन्ने पि आययंतं समणुजाणंति, एवमेव ते इत्थिकामभोगेहिं मुच्छिया गिद्धा गढिया अज्झोववन्ना लुद्धा रागदोसवसट्टा, ते णो अप्पाणं समुच्छेदेति ते जो परं समुच्छेदेंति ते णो अण्णाई पाणाई भूयाई जीवाई सत्ताई समुच्छेदेति, पहीणा पुवसंजोगं आयरियं मग्गं असंपत्ता इइ ते णो हवाए णो पाराए अंतरा कामभोगेसु विसन्ना इइ पढमे पुरिसजाए तज्जीवतच्छरीर एत्ति आहिए ॥ सू० ९ ॥ छाया - इह खलु माच्यां वा प्रतीच्यां वा उदीच्यां वा दक्षिणस्यां वा सन्त्येके मनुष्या भवन्ति, आनुपूर्व्या लोकमुपपन्नाः, तद्यथा आर्या एके, अनार्या एके, उच्चगोत्रा एके, नीचगोत्रा एके, कायवन्त एके, हस्ववन्त एके, सुवर्णा एके, दुर्वर्णा एके, सुरूपा वा एके, दूरूपा वा एके । तेषां च मनुजानामेको राजा भवति महाहिमवन्मलय मन्दर महेन्द्रसारः, अत्यन्तविशुद्धराजकुळवंशमसूतः, निरन्तरराजलक्षण विराजिताङ्गोपाङ्गः, बहुजन बहुमानपूजितः सर्वगुणसमृद्धः क्षत्रिय, मुदितः, मूभिषिक्तः, मातापितृसुजातः, दयाप्रियः सीमाकरः, सीमाधरः, क्षेमङ्करः क्षेमन्धरः, मनुष्येन्द्र, जनपद पिता, जनपदपुरोहितः, सेतुकरः, केतुकरः, नरप्रवरः, पुरुषप्रवरः, पुरुषसिंहः, पुरुषाशीर्विषः, पुरुषवरपुण्डरीकः पुरुषवरगन्धहस्ती, आढयः, दीप्तः, For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy