________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गपत्रे व्यापादयितुमशक्यत्वात् अपि तु इन्द्रियादि व्यापादनेन हिंसा भवति किं च भाव. युक्तस्यैव कर्मबन्धो भवति, न हि औषधं कुर्वतो वैद्यस्य आतुरविपत्ती हिंसा भवति वैद्यस्य मारणविषयकाध्यवसायामागत्, सर्पबु द्वया रज्जुनतोऽपि जनस्य भावदुष्टत्वद् हिंसा भवत्येवेति भावः ॥७॥ मूलम्-आहाकम्माणि भुजंति, अण्णमण्णे सम्मुणा ।
उवलित्ते त्ति णो जाणिजा, अणुवलित्ते त्ति वा पुणो॥८॥ एएहि दोहिं ठाणेहि, ववहारो ण विज्जई । एएहिं दोहिं ठागेहिं, अणायारं तु जाणए ॥९॥ छाया--आधाकर्माणि भुञ्जते, अन्योऽन्यं स्वकर्मणा ।
उपलिप्तानिति जानीयादनुपलिप्तानिति वा पुनः ।।८। आभ्यां द्वाभ्यां स्थानाभ्यां, पवहारो न विद्यते ।
आभ्यां द्वाभ्यां स्थानाभ्यामनाचारं तु जानीयात् ॥९॥ किन्तु मारने वाले का हिंसारूप अध्यवसाय हो हिंसा का कारण है। वैद्य सदभावनापूर्वक रोगी का उपचार कर रहा हो और रोगी की मृत्यु हो जाय तो वैद्य को उसकी हिंसा का पाप नहीं लगता, क्योंकि वैद्य का अभिप्राय उसे मारने का नहीं होता। इसके विपरीत यदि कोई सर्प समझ कर रस्सी को मारता है तो भाव से दुष्ट होने के कारण वह हिंसा का भागी होता है ॥७॥
'आहाकम्माणि भुजेति' इत्यादि।
शब्दार्थ-'आहाकम्माणि भुजंति-आधाकर्माणि भुञ्जते' साधुके लिए षटूकायका उपमर्दन करके तैयार किया गया आहार पानी आदि મારવાવાળાને હિંસારૂપ અધ્યવસાય-વ્યવહાર પ્રવૃત્તિ જ હિંસાનું કારણ છે. વૈદ્ય સદ્દભાવના પૂર્વક રોગીને ઉપચાર કરી રહેલ હોય, અને રોગી મરી જાય, તે વૈદ્યને તેની હિંસાનું પાપ લાગતું નથી. કેમકે વૈદ્યને હતું તેને મારાને હેતે નથી તે જ પ્રમાણે જે કંઈ સર્પ સમજીને દરીને મારે છે, તે ભાવથી દુષ્ટ હોવાના કારણે તે હિંસાને ભાગી બને છે. ____ आहाकम्माणि भुंजंति' त्या
शाय- 'आहाकम्माणि भुंजंति-आधाकर्माणि भुञ्जते' पटायर्नु ७५. મન (હિંસા) કરીને સાધુ માટે તૈયાર કરવામાં આવેલ આહાર પાણી વિગેરે
For Private And Personal Use Only