SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समार्थबोधिनी टीका द्वि. शु. अ. ५ आचारत निरूपणम् अन्वयार्थ : - (आसुप-ने) आशुप्रज्ञः - पटुपज्ञः (इमं नई) इदं वचः - इमां वाचम् (चंमवेरं) ब्रह्मवर्यम् सस्वतपो भूतदयेन्द्रियनिरोधलक्षणं चादाय परिगृय (अहिंस) अस्मिन् जैनेन्द्रे (धम्मे ) धर्मे - सर्वज्ञपणीतधर्मे व्यवस्थितः ( कयाइ) कदापि हि (अणायारे) अनाचारम् - सावचाऽनुष्ठानरूपम् ( नाय रेज्ज) नाचरेत् न कुर्यात् इति ॥ १ ॥ टीका- 'आपने' आशुमज्ञः पटुपज्ञः - शीघ्रबुद्धिः - संसारमार्गः असत्यः, मोक्षमार्गः सत्यः एवं रूपेण सदसद्वस्तुनोर्ज्ञाता पुरुषः 'इमं वई' इदं समस्ता ध्ययनेनापि अधीयानं वचः- वाक्यम् तथा-'वंभचेरं च आदाय' ब्रह्मचर्यच - सत्यतपो जीवदयेन्द्रियनिरोधलक्षणम् आदाय परिगृद्य 'अस्सि धम्मे' अस्मिन् - जिनेन्द्रप्रति गदितत्रह्मचर्यात्मकधर्मे व्यवस्थितः । 'काइवि' कदापि हि कथमपि तथा ब्रह्मचर्य को ग्रहण करके 'अहिंस-अस्मिन्' जिनेन्द्र प्रतिपादित इस 'धम्मे- धर्मे' धर्म में स्थित होकर 'कथावि-कदापि हि' 'अणाधारं अना'चारम्' सावध अनुष्ठान रूप अनाचार 'नायरेज्ज - नाचरेत्' न करे ॥१॥ अन्वयार्थ - कुशल प्रज्ञावान् पुरुष इस अध्ययन में कहे जाने वाले aari को तथा ब्रह्मचर्य को ग्रहण करके जिनेन्द्र प्रतिपादित धर्म में स्थित हो कदापि अनाचार का सेवन न करे || १ || टीकार्थ - दुःखरूप संसार का मार्ग असत्य है और मोक्ष का मार्ग परम सत्य है, इस प्रकार सत्-असत् वस्तु को जानने वाला बुद्धिमान् पुरुष इस अध्ययन में कहे जाने वाले वचनों को तथा सत्य, तप, जीवदया, इन्द्रियनिरोध रूप ब्रह्मचर्य को ग्रहण करके जिनेन्द्र भगवान् के ब्रायने अणु उरीने अस्थि-अस्मिन् कनेन्द्र हेवे 'धम्मे- धर्मे' धर्मभां स्थित रखीने 'कयाइवि - कदापि हि' अनाचारम्' अनायार भेटले ! सावध अनुष्ठान ३५ नाचरेत्' सेवन ४२ नहि ॥१॥ વચનને તથા બ્રહ્મચર્યંને ગ્રહણ કરીને ધમ માં સ્થિત રહીને કયારેય અનાચારનુ iu For Private And Personal Use Only प्रतिपाहन रेलमा पशु समये 'अण्णायार' - मनायारतु' 'नायरेज्ज - અન્વયાય —કુશલ પ્રજ્ઞાવાન્ પુરૂષ આ અધ્યયનમાં કહેવામાં આવનાર જીનેન્દ્ર ભગવાને પ્રતિપાદન કરેલ સેવન ન કરે. ॥૧॥ ટીકા —દુઃખરૂપ સંસારના માર્ગ અસત્ય છે. અને મેક્ષ માળ પરમ સત્ય છે. આ રીતે સત્-અસત્ વસ્તુને જાણવાવાળા બુદ્ધિમાન્ પુરૂષ, આ અધ્યયનમાં કહેવામાં આવવાવાળા વચનાને તથા સત્ય, તપ, જીવદયા, ઇન્દ્રિય નિરોધ રૂપ બ્રહ્મચય ને ગ્રહણ કરીને જીનેન્દ્ર ભગવાન દ્વારા પ્રરૂપણા કરવામાં
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy