SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका द्वि. श्रु. अ.४ प्रत्याख्यानक्रियोपदेशः ४९ उपद्रापमाणस्य वा यावद् रोमोत्खननमात्रमपि हिंसाकृतं दुःखं भयं पतिसंवेदयामि, इत्येवं जानीहि सर्वे माणा यावत् सर्वे सत्त्वाः दण्डेन वा यावत् कपालेन वा आतोद्यमाना वा हन्यमाना वा तज्यमाना वा. ताडयमाना.वा यावद् उपद्राव्यमाणा वा यावद् रोमोत्खननमात्रमपि हिसाकरं दुःखं भयं प्रतिसंवेदयन्ति । एवं ज्ञात्वा सर्वे पाणा यावत् सर्वे सत्त्वाः न हन्तव्याः यावन्नोपद्रावयितव्याः, एष धर्मः ध्रुनो नित्यः शाश्वाः समित्य ले के खेदज्ञः पवेदितः। एवं स भिक्षु विरता माणातिपाततो यावन्नि पादर्शनशल्पतः । स भिक्षु नौ दन्तपक्षालनेन दन्तान पक्षाच्येत् नो अननं नो वमनं नो धूरनमपि आददी। स भिक्षुरक्रियः अलूषकः अक्रोधो यावद् अकोमः उपशान्तः परिनिर्वृत्तः। एष खलु भगवता आस पातः संगतविरततिहापत्याख्यातपापकर्मा अक्रियः संवृतः एकान्तपण्डितो भवतीति ब्रीमि ॥९०५६७॥ ___टीका-पुनरपि नोदकः प्रश्नकर्ता प्रश्नं करोति-से कि कुछ कि कारवं कहं संनयविश्यपडिहयाच्च वायपावकम्मे भाई स:- मनुष्यादि ीः किम्कीदृशं कर्म कु किवा कारयन् कथं-केन पकारेण संयंतविरतपतिहत. प्रत्याख्यातपापकर्मा भाति, कथं संयतो भवति-कथं विरतो भवति-सर्वेभ्यः पापकम्यः कथं वा पति नपत्याख्यातपापकर्मा भवतीति, तत्र-संपतत्वं वर्तमान कालिक सावधानुष्ठानरहितत्वम् , विरतत्वम्- प्रतीताऽनागतपापान्निवृत्तिमत्वम् । प्रतिहतं-वर्तमानकाले स्थित्यनु मागहा सेन नाशितं तथा प्रत्याख्यातं-पूर्वकृताति नारनिन्दया भविष्यत्यकाणे निराकृतं पापं कर्म येन स प्रतिहतप्रत्याख्यात 'से किं कुष्यं' इत्यादि। टीकार्थ-प्रश्नकर्ता पुनः प्रश्न करता है-मनुष्य प्रादि प्राणी कौन सा कर्म करता हुआ और कोन सा कर्म कराता हुआ, किस प्रकार से संयत, विरत तथा पापकर्म का घात और प्रत्याख्यात करने वाला होता है? ... वर्तमानकालिक पापमय कृप से रहित होना संयत होना कह लाता है । भूत और भविष्यत् काल संबंधी पाप से निवृत्त होना विरत होना कहलाता है। कर्म के प्रतिहत होने का अभिमाय है वर्तमान S: ‘से किं कुठव' या ટીકાથ–-પ્રશ્ન કર્તા ફરીથી પ્રશ્ન પૂછે છે કે-હે ભગવન મખ્ય વિગેરે ' પ્રાણી કયું કર્મ કરતા થકા કેવા પ્રકારથી સંયત વિરત તથા પાપકમને धात भने प्रत्याच्यात ४२वावा डाय छे ? . - વર્તમાનકાળ સંબંધી પાપમય કૃત્યથી રહિત થવું તે સંયત થવું કહે. વાય છે ભૂત અને ભવિષ્યકાળ સંબંધી પાપથી નિવૃત્ત થવું તે વિરત થવું For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy