________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६८
सूत्रकृताङ्गसूत्र भगवया छज्जीवणिकायहेऊ पण्णत्ता, तं जहा-पुढवीकाइया जाव तसकाइया, से जहाणामए मम असायं डंडेण वा अट्ठीण वा सुट्टीण वा लेलूण वा कवालेण वा आतोडिज्जमाणस्स वा जाव उवदविज्जमाणस्स वा जाव लोमुक्खणणमायमवि हिंसाकडं दुक्खं भयं पडिसंवेदेमि, इच्चेवं जाण सव्वे पाणा जाव सब्वे सत्ता दंडेण वा जाव कवालेण वा आतोडिज्जमाणा वा हम्ममाणा वा तज्जिज्जमाणा वा तालिज्जमाणा वा जाव उवद्दविज्जमाणा वा जाव लोमुक्खणणमायमवि हिंसाकारं दुक्खं भयं पडिसंवेदेति, एवं णच्चा सत्वे पाणा जाव सम्वे सत्ता न हंतवा जाव ण उद्दवेयव्वा, एस धम्मे धुवे जिइए सासए समिच्च लोगं खेयन्नेहिं पवेदिए, एवं से भिक्खू विरए पाणाइवायाओ जाव मिच्छादंसणसल्लाओ, से भिक्खू णो दंतपक्खालणेणं दंते.पक्खालेज्जा, णो अंजणं णो वमणं णो धूवणित्ते पि आइत्ते, से भिक्खू अकिरिए अलूसए अकोहे जाव अलोभे उवसंते परिनिव्वुडे, एस खलु भगवया अक्खाए संजयविरयपडिहयपच्चक्खायपावकम्मे अकिरिए संवुडे, एगंतपंडिए भवइ ति.बेमि ॥सू० ५॥६७॥ इइ बीयसुयक्खंधस्स पच्चक्खाणकिरियाणाम घउत्थ
मम्झयणं समत्तम् ॥२-४॥ छाया-नोदकः-स किं कुर्वन् किं कारयन् कथं संयतविरतपत्याख्यातपापकर्मा भवति ? आचार्य आह-तत्र खलु भगवता षड्जीवनिकायहेतवः मज्ञप्ता, तद्यथा-पृथिवीकायिका यावत् वसकायिकाः । तद् यथानाम मम असातं दण्डेन वा, अस्थना व', मुष्टिना वा लेष्टुना वा कपालेन वा आतोधमानस्य वा याषद
For Private And Personal Use Only