SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir સર सूत्रकृताङ्गसूत्रे , सुने यात्रि भवइ आया अवियारमणत्रयणकायवके यात्रि भवइ, आवा अप्पsिहयअपञ्चकखाय पावकम्मे यावि भवइ, एस खलु भगवया अक्खाए असंजए अविरए अप्पाडहयअपsarareness सकरिए असंबुडे एगंतदंडे एगंतवाले एतत्ते से बाले अवियारमणत्रयणकायवक्के सुविणमत्रिण पस पात्रेय से कम्मे कज्जइ ॥ सू० १-६३ ॥ छाया -- श्रुतं मया - आयुष्मन् तेन भगवता एवमाख्यातम् । इह खलु प्रत्याख्यानक्रियानामाऽध्ययनं तस्य च अयमर्थः प्रज्ञप्तः । आत्मा अप्रत्याख्यानी अि भवति, आत्माक्रिया कुशलचापि भवति, आत्मा मिध्यास्थितश्चापि भवति, आत्मा एकान्तदण्डथापि भवति, आत्मा एकान्नबालवाऽपि भवति, आत्मा एका. न्त सुप्तश्वाऽपि भवति, आत्माड - विचारमनोव वनकायवाक्यथाऽपि भवति, आत्माऽप्रतिहताऽप्रत्याख्यातपापकर्माचाऽपि भवति । एष खलु भगवता आख्या तोऽसंयतोऽविरतोऽप्रतिहताऽप्रत्याख्यातपापकर्मा सक्रियोऽसंहृत एकान्तदण्ड एकान्तबाळ एकान्तसुप्तः । स बालोऽविचारमनोवचनकायवाक्यः स्वप्नमपि न पश्यति, पापं च स कर्म करोति ॥०१-६३ ॥ टीका- 'मे' मया 'आउस' हे आयुष्मन् जम्बू ! 'तेनं भगवया' तेन भगवता तीर्थकरेण श्रीमहावीरस्वामिना 'एवमकखायें' एवम् वक्ष्यमाणं वचः आख्यातम् - प्रतिपादितमिति 'सुर्य' श्रुतम् - श्रवणविषयीकृतम् तदेवाहं भवते कथयामि । तथाहि - ' इह खलु पच्चक्खाणकिरियाणामज्झणं इह खलु - जिनशासने प्रत्याख्यान क्रियानामाऽध्ययनम् 'तस्स णं अयमद्वे पण्णत्ते' तस्य क्रियानामाऽध्य टीकार्थ- सुर्मा स्वामी जम्बू स्वामी से कहते हैं, हे आयुष्मन् जम्बू ! तीर्थकर भगवान् श्रीमहावीरस्वामी ने ऐसा प्रतिपादन किया है, मैंने सुना है । वही मैं तुम से कहता हूं। जिनशासन में प्रत्याख्यान क्रिया नामक अध्ययन कहा गया है। उस अध्ययन में यह अर्थ प्रति ટીકા - સુધર્મા સ્વામી જંબૂ સ્વામીને કહે છે—ડે જમ્મૂ તીથંકર ભગવાન્ શ્રી મહાવીર સ્વામીએ આ પ્રમાણેનું પ્રતિપાદન કર્યું છે. તે મે સાંભળ્યુ छे, म हु तमोने उहु छु . આ જીનશાસનમાં પ્રત્યાખ્યાન ક્રિયા નામનુ અધ્યયન કહેલ છે. તે અધ્યયનમાં આ પ્રમાણુન્ય અથ પ્રતિષાદન કરેલ છે. -આત્મા પ્રત્યાખ્યાની પણ હાય છે, અર્થાત્ આત્મા પેાતાના અનાદિ વિકૃત For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy