________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थपोधिनी टीका द्वि. श्रु. अ." प्रत्याख्यानक्रियोपदेशः
अथ चतुर्यमध्ययनं प्रारभ्यते-- वतीयाऽध्ययनाऽन्ते-'आहारविशुद्धिः कर्तव्या' इत्युपदिष्टम् । आहारविभुः दया श्रेयःमाप्तिः तदमावे चाऽनर्थप्राप्तिः, इति-अन्वयव्यतिरेकाभ्यां साधनभूताया आहारविशुद्धेः श्रेयः मास्तिकारणतां ज्ञात्वा श्रेयसोऽयिभिराहारगुप्तिः कर्ता क्या । परन्तु-आहारविशुद्धिर्न पत्याख्यानमन्तरेण सम्भवति, अत आहारविशुद्धः पारणभूतमत्यावशनोपदेशाय चतुर्थाऽस्ययनस्य पारम्मो भाति ।
मूलम्-सुयं मे आउसं तेणं भगवया एवमक्खायं । इह खलु पच्चक्खाणकिरिया णामज्झयणे तस्त णं अयमटे पण्णते। आया अपच्चक्खाणी यावि भवइ। आया अकिरिया कुसले याधि भवइ । आया मिच्छा संठिए यावि भवइ, आया एगंत. दंडे यावि भवइ, आया एगंतबाले यावि भवइ, आया एमंत
चतुर्थ अध्ययन का प्रारंभ तीसरे अध्ययन के अन्त में आहार शुद्धि का उपदेश दिया गया है। आहार शुद्धि से कल्याण की प्राप्ति होती है और उसके अभाव में अनर्थ की प्राप्ति होती है । इस प्रकार अन्वय और व्यतिरेक के द्वारा आहार विशुद्धि श्रेयम् का कारण है। ऐसा जानकर श्रेयस (कल्याण) के अभिलाषी पुरुषों को आहार गुप्ति का सेवन करना चाहिए । परन्तु आहार की विशुद्धि प्रत्याख्यान के विना संभवित नहीं है, अतएव आहारशुद्धि के कारणभूत प्रत्याख्यान क्रिया का उपदेश देने के लिए चौथे अध्ययन का आरंभ किया जाता है-'सुयं मे आउसं तेणं' इत्यादि।
यथा अध्ययन प्रारત્રીજા અધ્યયનના અંતમાં આહાર શુદ્ધિને ઉપદેશ આપેલ છે. આહાર શુદ્ધિથી કલ્યાણની પ્રાપ્તિ થાય છે અને તેના અભાવમાં અનર્થ થાય છે. આ રીતે અન્વય અને વ્યતિરેક દ્વારા આહાર વિશુદ્ધિ કલ્યાણનું કારણ છે. એ પ્રમાણે જાણીને કલ્યાણની ઈચ્છા રાખવા વાળા પુરૂએ આહાર ગુપ્તિનું સેવન કરવું જોઈએ. પરંતુ આહારની વિશુદ્ધિ પ્રત્યાખ્યાન વિના સંભવતી નથી. તેથી જ આહારશુદ્ધિને કારણે ભૂત પ્રત્યાખ્યાન ક્રિયાને ઉપદેશ આપવા માટે આ ચેથા અધ્યયનને પ્રારંભ કરવામાં આવે છે.–આ અધ્ય यननु पडे सूत्र मा प्रभाय छे. 'सुयं मे भाउसं वेणं' त्यादि.
For Private And Personal Use Only