SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra R www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हरितालं हिङ्गुलकं मन शिला शशक। ञ्जनमबालाः । पावालुका बादरकारी मणिविधानाः ॥२॥ गोमेचकं व रजतमङ्के स्फाटिकं च लोहिताख्यञ्च । मरकतमसारगल्वं, भुमोचकमिद्रनीलश्च ॥३॥ चन्दन साकं सौगन्धिकञ्च बोद्धव्यम् । चन्द्रवैये जलकान्तः सूर्यकान्तथ | ४|| सूत्रकृताङ्गसूत्रे एता एतेषु भणितव्याः गाथा यान्तु सूर्यकान्ततया विवर्तन्ते । ते जीवा स्तेषां नानाविधानां सस्थावराणां प्राणानां स्नेहमाहारयन्ति, ते जीना आहारयदि पृथिवीशरीरं यावत् स्यात् । अपराण्यपि च खलु तासां सस्थावरयोनिकानां पृथिवीनां यावत् सूर्यकान्तानां शरीराणि नानावर्णानि यावदाख्यातानि शेषास्त्रयः आलापका यथोदकानाम् । मु०१९-६१।। टीका - अनन्तरं तीर्थकृताऽपि जी (मकारा दर्शिताः, तथाहि - 'अहावरं पुरखायं' अथाऽपरं पुराख्यातम् 'इहेगड्या सत्ता' हैकतये सच्चाः इह लोकेऽनेकप्रकारका जीवाः 'णाणाविह जोणिया' नानाविधयोनिकाः - विविधभकारक योनिसमुत्पन्नाः सन्तः 'जाव कम्मणियाणेणं' यावत्कर्मनिदानेन तत्र तत्र सम्पादित स्वकर्मप्रभावेण 'तत्थ बुकमा ' तत्र व्युत्क्रमाः कर्मनिमित्तेन तत्रैव पृथिवी कार्य समुत्पद्य स्थितिमाप्य वर्धमानाः 'णाणाविद्वाण' नानाविधानाम् ' तस्थावराणं पाणाणं' त्रस स्थावराणां प्राणानाम्, 'सरीरेसु सचित्तेसु अचित्तेषु वा' सचितेषु अचितेषु वा शरीरेषु 'पुढविताए सकरत्तार वाढ्यत्ताएं पृथिवीतया शर्करतया बालुकतया विवर्तन्ते उत्पधन्ते तत्र शर्करा लघुप्रस्तरखण्डः, बालुका- 'रेती' तिप्रसिद्धा- अयं भावः कति जीवाः " 'अहावरं पुरस्वायं' इत्यादि । इस टीकार्य - तीर्थंकर भगवान् ने जीवों के अन्य प्रकार भी कहे हैं । लोक में नाना प्रकार की योनिवाले नाना प्रकार के जीव हैं । वे अपने कर्मों के कारण उन योनियों में आते हैं, वहां रहते हैं और वहां ही बढते हैं । विविध प्रकार के श्रम और स्थावर प्राणियों के सचित्त और अमित शरीरों में पृथ्वी रूप में शर्करा (पाषाण के छोटे खण्डों ) For Private And Personal Use Only 'अहावर' पुरखायं' छत्याहि ટીકા-તીથ કર ભગવાને જીવેના બીજા પ્રકારે પણ કહ્યા છે. આ લેાકમાં અનેક પ્રકારની ચાનીવાળા અનેક જાતના જીવે છે, તેઓ પાતે કરેલા કર્માને કારણે તે ચેાનિયામાં આવે છે. ત્યાં રહે છે. અને વધે છે, અનેક પ્રકારના ત્રમ તથા સ્થાવર પ્રાણિયાના સચિત્ત અને ચિત્ત શરીરમાં પૃથ્વીપણાથી શકશ–પત્થરના કકડા નાના નાના કકડાના રૂપથી તથા વાલુકા (રેત)ના
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy