SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - समयार्थषोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिक्षानिरूपणम् मूलम्-अहावरं पुरक्खायं इहेगइया सत्ताणाणाविहजोणिया जाव कम्मणियाणेणं तत्थ वुकमा णाणाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा पुढवित्ताए सकर ताए वालुयत्ताए इमाओ गाहाओ अणुगंतवाओ'पुढवी य सकरा वालुया य, उबले सिला य लोणू से। अयतउयतंबसीसग, रुप्पसुवपणे य वइरे य ॥१॥ हरियाले . हिंगुलए मणोतिला सालगंजणपवाले। अभपडलभवालय बायस्काए मणिविहाणा ॥२॥ गोमेज्जए य रयए अंके फलिहे य लोहियक्खे य। ____मरगयमसारगल्ले, भुयमोयगइंदणीले य ॥३॥ चंदणगेरुय हंसगब्भपुलए सोगंधिए य बोद्धध्वे। — चंदप्पभवेरुलिए जलकंते सूरकते य' ॥४॥ एयाओ एएसु भणियवाओ गाहाओ जाव सूरकंतताए विउइंति, ते जीवा तेसिं णाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारांति, ते जीवा आहारंति पुढविसरीरं जाव संतं, अवरेऽवियणं तेहिं तमथावरजोगियागं पुढवीणं जाव सूरकंताणं सरीरा णाणावपणा जाव मक्खायं, सेसा तिपिण आलावगा जहा उदगाणं ॥सू०१९।६१।। छाया-आधाऽपरं पुराख्यातम् इहैकतये सत्याः नानाविषयोनिकाः यावत् कर्मनिदानेन तत्र व्युत्क्रमाः नानाविधानां सस्थाहरणां माणात शरीरेषु सचि तेषु वा अचित्तेषु वा पृथिवीतया शर्कर तथा वालकतया इमा गाथा अनुगन्तव्याः'पृथवी च शर्करा व लुका च, उपलः शिला च लवणम् । अयस्त्रपुताम्रशीशक, रुप्यसुवर्णानि च वज्राणि च ॥१॥ For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy