SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका द्वि. श्रु. अ.३ आहारपरिशानिरूपणम् शरीराणि स्व स्वरूपेण परिणमयन्ति, अत्रापि उरःपरिसर्पपकरणं द्रष्टव्यम् , 'अबरेऽपि य णं' अपराण्यपि च खलु 'तेसिं' तेषाम् ‘णाणाविहाण' नानाविधा नाम् 'खचरपंचिदियतिरिक्खजोणियाणं' खचरपश्चेन्द्रियतिर्यग्योनिकानाम् , 'चम्म पक्खीण' चर्मपक्षिणाम् 'जाव मक्वाय' यावल्लोमपक्षिसमुद्रगविततानामाख्यातानि, तेषां पक्षिणामपराण्यपि नानावर्णरसगन्धस्पर्शयुक्तानि शरीराणि भवन्तीति तीर्थकेता प्रतिपादितानि, अन्यत्सर्वं पूर्वदिशाऽवसेयम् इति ।मु० १५॥५७॥ ___ मूलम्-अहावरं पुरक्खायं इहेगइया सत्ता णाणाविहजोणिया णाणाविहसंभवा जाणाविहयुकमा तज्जोणिया तस्संभश तदु वकमा कम्मोवगा कम्मणियाणेणं तस्थ वुकमा णाणाविहाण तंसथावराणं पोग्गलाणं सरीरेसु वा सचित्तेसु वा अधित्तेसु वा अणुसूयत्ताए विउदृति, ते जीवा तेसिं गाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारैति, ते जीवा आहारोति पुढवीसरीरं जाव संतं, अवरेऽवि य णं तेसिं तसथावरजोणियाणं अणुसूयगाणं सरीरा णाणावण्णा जाव मक्खायं । एवं दुरूवसंभवत्ताए, एवं खुरदुगत्ताए ॥सू०१६।५८॥ छाया-अथाऽपरं पुराख्यातमिहे के सत्त्वाः नानाविधयोनिकाः नानाविधंसम्भवाः नानाविधच्युन्क्रमाः, तद्योनिका स्तत्सम्भवा स्तदुपक्रमाः कर्मों पगाः कर्मनिदानेन सत्र व्युत्क्रमाः, नानाविधानां सस्थावराणां पुद्गलानां शरीरेषु वा सरिसेषु का अचित्तेषु वा अनुस्यूततया विवर्तन्ते, ते जीवा स्तेषां नानाविधानां त्रसस्थावराणां के रूप में परिणत करते हैं। यह सब कथन भी उपरिसर्प के कथन के अनुसार ही समझना चाहिए। इन चर्मपक्षियों, लोमपक्षियों, समुदगपक्षियों के अर्थात् खेचर पंचेन्द्रिय तिर्यचों के नाना वर्ण, रस, गंध और स्पर्श वाले अनेक शरीर तीर्थंकर भगवान् ने कहे हैं ॥१५॥ રૂપે પરિણાવે છે. આ સઘળું કથન પણ ઉર પરિહર્પના કથન પ્રમાણે જ સમજી લેવું જોઈએ. આ ચર્મ પક્ષિયે, લેમ પક્ષિ, સમુદ્ગ પક્ષિયો તથા વિતત પક્ષિયોના અર્થાત્ બેચર પંચેન્દ્રિય તિર્યના અનેક વર્ણ રસ ગંધ એને સ્પર્શવાળ અનેક શરીરો તીર્થકર ભગવાને કહ્યા છે. સૂ૦ ૧૫ स० ५२ For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy